<<Previous

Ch. 3, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

sa bhūyasyā mātrayaivaṃ pratisaṃśikṣate / ime khalu punar daśākuśalāḥ karmapathā adhimātratvād āsevitā bhāvitā bahulīkṛtā nirayahetur madhyatvāt tiryagyonihetur mṛdutvād yamalokahetuḥ / tatra prāṇātipāto nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate / dvau vipākāv abhinirvartayaty alpāyuṣkatāṃ ca bahuglānyatāṃ ca / adattādānaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca / kāmamithyācāro nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca / mṛṣāvādo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty abhyākhyānabahulatāṃ ca parair visaṃvādanatāṃ ca / paiśunyaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati bhinnaparivāratāṃ ca hīnaparivāratāṃ ca / pāruṣyaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca / sambhinnapralāpo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty anādeyavacanatāṃ cāniścitapratibhānatāṃ ca / abhidhyā nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty asaṃtuṣṭitāṃ ca mahecchatāṃ ca / vyāpādo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty ahitaiṣitāṃ ca parotpīḍanatāṃ ca / mityādṛṣṭir nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati kudṛṣṭipatitaś ca bhavati śaṭhaś ca māyāvī / evaṃ khalu mahato 'parimāṇasya duḥkhaskandhasyeme daśākuśalāḥ karmapathāḥ samudāgamāya saṃvartante /

彼益深観其此十悪不善章句。甚為招致地獄縁報。中殃畜生。微釁餓鬼。是故我等若殺生者。帰於地獄畜生餓鬼。設生人間。有二悪報。何謂為二。所生之処。其寿常短。又多疾痛。而中夭逝。家室憂慼。莫不感哀。若喜窃取。亦帰三悪苦。若生人間。亦有二報。何謂為二。乏少財業。怨賊劫取。亡無多少。令人憂悩。犯他人妻室。亦帰三悪。復有二報。眷属不貞。数共闘諍。憙妄語者。帰於三苦。有二悪報。何謂為二。人多誹謗。言不見用。其両舌者。亦帰三苦。復有二報。眷属離散。生下賤子。共為伴党。其悪口者。亦帰三苦。復有二報。何謂為二。聞不可声罵詈之音。其綺語者。亦帰三苦。復有二報。何謂為二。熱悩他人。所在至湊。不能自決。其貪餐者。亦帰三苦。復有二報。少於産業。又多疾病。其懐嫉妬。亦帰三苦。復有二報。何謂為二。若在人間。堕于邪見。不知止足。起于瞋恚。亦帰三苦。復有二報。何謂為二。自危己身。而悩他人。其邪見者。亦帰三苦。若生人間。復有二報。何謂為二。没在邪見六十二非憙。行諛諂如是多患。因致苦陰。由以合成不善根本。

是菩薩。復作是思惟。此十不善道。上者地獄因縁。中者畜生因縁。下者餓鬼因縁。於中殺生之罪。能令衆生堕於地獄畜生餓鬼。若生人中。得二種果報。一者短命。二者多病。劫盗之罪。亦令衆生。堕於地獄畜生餓鬼道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生堕於地獄畜生餓鬼道。若生人中。得二種果報。一者婦不貞良。二者得不随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者恒為多人所誑両舌之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者得弊悪眷属。二者得不和眷属。悪口之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者常聞悪音。二者所可言説恒有諍訟。綺語之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者所有言語。人不信受。二者有所言説。不能分了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多欲。二者無有厭足。瞋悩之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常為他人。求其長短。二者常為他所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常生邪見之家。二者其心諂曲。諸仏子。如是十不善道。皆是衆苦大聚因縁。

是菩薩復作是思惟。此十不善道。上者地獄因縁。中者畜生因縁。下者餓鬼因縁。於中殺生之罪。能令衆生。堕於地獄。畜生。餓鬼。若生人中。得二種果報。一者短命。二者多病。劫盗之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者婦不貞潔。二者得不随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者為人所誑。両舌之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者得弊悪眷属。二者得不和眷属。悪口之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常聞悪音。二者所可言説恒有諍訟。無義語罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者所有言語人不信受。二者有所言説不能明了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多欲。二者無有厭足。瞋悩之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常為一切。求其長短。二者常為衆人之所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者生邪見家。二者其心諂曲。諸仏子。如是十不善道。皆是衆苦大聚因縁。

仏子。此菩薩摩訶薩。又作是念。十不善業道。上者地獄因。中者畜生因。下者餓鬼因。於中殺生之罪。能令衆生堕於地獄畜生餓鬼。若生人中。得二種果報。一者短命。二者多病。偸盗之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者妻不貞良。二者不得随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者為他所誑。両舌之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者眷属乖離。二者親族斃悪。悪口之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常聞悪声。二者言多諍訟。綺語之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者言無人受。二者語不明了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者心不知足。二者多欲無厭。瞋恚之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常被他人求其長短。二者恒被於他之所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者生邪見家。二者其心諂曲。仏子。十不善業道。能生此等無量無辺衆大苦聚。

唯諸仏子菩薩転更応如是学。復次十種不善業道。以由上品積集多作為捺洛迦因。由中品故為傍生因。由軟品故為鬼界因。害生将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者短命。二者多病。不与取将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者乏少資財。二者共分資財。於欲邪行将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者妻不貞良。二者眷属不可依怙。虚誑語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者多被誹謗。二者為他所誑。離間語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者眷属乖離。二者多被毀呰。麁悪語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者聞不可意。二者言多諍訟。雑穢語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者言無人受。二者弁不明了。貪欲将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者心不知足。二者多欲無厭。瞋恚将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者常被他人求其長短。二者恒被於他之所悩害。邪見将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者堕在邪見。二者心多諂誑。如是此十不善業道能生此等無量無辺諸大苦蘊。