<<Previous

Ch. 10, § 2

Next>>

atha khalu bhagavān bhaiṣajyarājānaṃ bodhisatvaṃ āra(bhya)[s] tāny aśīti bodhisatvakoṭinayutaśatasahasrāṇy āmantrayati sma. paśyasi tvaṃ bhaiṣajyarāja ye imasmiṃ pariṣadi bahavo devanāgayakṣagandharvāsuragaruḍakinnaramahauragāḥ saṃnipa[t]titā manuṣyā vā amanuṣyā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā śrāvakayānikā (vā) pratyekabuddhayānikā vā bodhisatvayānikā vā yebhir ayaṃ dharmaparyāyaṃ tathāgatasya saṃmukhībhūtasya śruta(ḥ). sarve te bhaiṣajyarāja bodhisatvā mahāsatvā yebhir asmin paripady antimaśa ekagāthā-m-api ito dharmaparyāyāc chruta:antimaśo yebhiś caikapadam api śrutaḥ, yair vā punar antamaśa:ekacittotpādenāpīmaṃ dharmaparyāyam abhyanumoditaṃ・sarvā evāś catasraḥ pariṣadaḥ ahaṃ bhaiṣajyarāja vyākaromy anuttarāyāṃ samyaksaṃbodhau・ye’pi kecid bhaiṣajyarāja tathāgatasya parinirvr̥tasya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śroṣya(ṃ)ty antamaśaikagāthām api antamaśaikagāthā[saṃ]varam api ito dharmaparyāyāc chroṣyanti・śrutvā caikenāpi cittotpādenābhyanumodayiṣyaṃti・tān apy ahaṃ bhaiṣajyarāja kulaputrā(ṃ) vā kuladuhitaro vā sarvān vyākaromy anuttarāyāṃ samyaksaṃbodhau・paripūrṇabuddhakoṭinayutaśatasahasraparyupāsitāvinas te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti ye ito dharmaparyāyād antamaśa ekagāthām api śroṣyanti bahubuddhakoṭinayutaśatasahasrakr̥tapraṇidhānā[ni]s te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti. ye ito dharmaparyāyād antamaśa ekagāthām api śroṣyaṃti [bahubuddhakoṭibhinayutaśatasahasrakr̥tapraṇidhānās te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti ye ito dharmaparyāyād antamaśa ekagāthām api]
śrotvādgraheṣyanti dhārayiṣyanti. satvānāṃ te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā anukaṃpārthaṃm imasmi(ṃ) jaṃbudvīpe manuṣyeṣūpapannā vedayitavyā ye ito dharmaparyāyād antamaśa・ekagāthām api dhārayiṣyanti vācayiṣyanti deśayiṣyaṃti prakāśayiṣyaṃti saṃgāyiṣyaṃti likhitaṃ cānusmariṣyaṃti kālena kālaṃ ca vyavalokayiṣyaṃti, tatra ca puṣtake tathāgatagoravatām utpādayiṣyaṃti tāni ca pustakāni śāstr̥goravatā(yā) satkariṣyaṃti gurukariṣya(ṃ)ti mānayiṣyaṃti pūjayiṣyaṃti puṣpebhi(r) gandhebhir mālyebhir vilepa[nebhipa]nebhir dhūpebhiś cūrṇebhir vastrebhir dhvajebhiḥ patākābhiḥ dīpapaṃktibhi vādyebhir aṃjalīkarmabhi namaskārebhi satkariṣyaṃti ye kecid bhaiṣajyarāja antamaśa ekām api gāthān ibho dharmaparyāyād dhārayiṣyaṃti anumodayiṣyaṃti satkariṣyaṃti tān apy ahaṃ bhaiṣajyarāja sarvān vyākaromi anuttarāyāṃ samyaksaṃbodhau

atha khalu bhagavāṃ bhaiṣajyarājāna(ṃ) bodhisatvam ārabhya tāny asītir bodhisatvasahasrāṇy āmantrayate sma / paśyasi tvaṃ bhaiṣajyarājāsyām pariṣadi bahūn devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā(ṃ) bhikṣubhikṣuṇyupāsakopāsikā(ḥ) cchrāvakayā[nīyā]nīyāṃ (pratye)kabuddhayānīyā(ṃ) bodhisatvayānīyāṃś ca yair ayaṃ dharmaparyāya[ṃ]s tatathāgatasya sammukhaṃ śrutaḥ / (āha / paśyāmi bhagavan paśyāmi sugata / bhagavān āha /) sarve khalv ete bhai(ṣa)jya[jya]rājā bodhisatvā mahāsatvā: yair asyā(ṃ) parṣadi antasa eka-m-api gāthā śrutā ekapadam api śrutaṃ yair vā (puna)r antasa puna ekacittotpādenāpy anumoditaṃ idaṃ sūtraṃ sarvā etā ahaṃ bhaiṣajyarājā catasraḥ pariṣado vyākaromy anuttarā[s]yāṃ samyaksaṃbodhau ye 'pi kecid bhaiṣajyajāj[y]ā[s] tathāgata(sya) parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antasa ekagāthām api śrutvā antasa ekenāpi cittotpādenāpy anumodiṣyanti / tān apy ahaṃ bhaiṣajyarājā kulaputrā kuladuhitṝn vyākaromy anuttarasyāṃ samyaksaṃbodhau praipūrṇṇa(buddha)koṭīnayutasatasahasrāparyupāsitāvinaḥ / tair bhaiṣajyarājā kulaputrā vā kuladuhitaro vā bhaviṣyanti / buddhakoṭīnayutasatasahasrakṛtapraṇidhānas te bhaiṣajyarājā kulaputrā vā kuladuhitaro vā bhaviṣyanti / satvānām anukampārthaṃ asmin jāmbūdvīpe manuṣyeṣu pratyājātā veditavyāḥ / ya ito dharmaparyāyād antasa ekagāthām api dhārayiṣyanti / vācayiṣyanti prakāsayiṣyanti saṃgāyiṣyanti likhiṣyanti likhitvā cānusmariṣya-
2 nti kālena kālaṃ vyavalokayiṣyanti / tasmiṃś ca pustake tathāgatagauravam utpādayiṣyanti / śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti / tāñ ca pustakaṃ puṣpadhūpagaṃdhamālyavilepanaicū(r)ṇṇacīvarachatradhvajapatākā(vā)dyādibhir namaskārāṃjalikarmabhiś ca pūjayiṣyanti / ye kecid bhaiṣajyarājā kulaputro vā kuladuhitā vā ito dharmaparyāyād antasa ekagāthām api dhārayiṣyanti / anumodisyante vā sarvā(ṃ)s tān ahaṃ bhaiṣajyarājā vyākaromy anuttarāyāṃ samyaksaṃbodhau

atha khalu bhagavan bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ bodhisattvasahasrāṇyāmantrayate sma - paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṃś ca, yair ayaṃ dharmaparyāyas tathāgatasya saṃmukhaṃ śrutaḥ? āha - paśyāmi bhagavan, paśyāmi sugata | bhagavān āha - sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yair asyāṃ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadam api śrutam, yair vā punar antaśa ekacittotpādenāpy anumoditam idaṃ sūtram | sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromy anuttarāyāṃ samyaksaṃbodhau | ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanti, antaśa ekagāthām api śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tān apy ahaṃ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromy anuttarāyāṃ samyaksaṃbodhau | paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti | buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti | sattvānām anukampārtham asmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyād antaśa ekagāthām api dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṃ vyavalokayiṣyanti | tasmiṃś ca pustake tathāgatagauravam utpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti | taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiś ca pūjayiṣyanti | ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyād antaśa ekagāthām api dhārayiṣyanti anumodayiṣyanti vā, sarvāṃs tān ahaṃ bhaiṣajyarāja vyākaromy anuttarāyāṃ samyaksaṃbodhau ||
CHAPITRE X.

L'INTERPRÈTE DE LA LOI.

Alors Bhagavat, commençant par le Bôdhisattva Mahâsattva Bhâichadjyarâdja, s'adressa en ces termes aux quatre-vingt mille Bôdhisattvas : Vois-tu, ô Bhâichadjyarâdja, dans cette assemblée, ce grand nombre d'êtres, Dêvas, Nâgas, Yakchas, Gandharvas, Asuras, Garudas, Kinnaras, Mahôragas, hommes et créatures n'appartenant pas à l'espèce humaine, Religieux et fidèles des deux sexes, êtres faisant usage du véhicule des Çrâvakas, ou de celui des Pratyêkabuddhas, ou de celui des Bôdhisattvas, tous êtres par qui cette exposition de la loi a été entendue de la bouche du Tathâgata ?
Bhâichadjyarâdja répondit : Je les vois, ô Bhagavat; je les vois, ô Sugata. Bhagavat reprit : Eh bien, Bhâichadjyarâdja, tous ces Bôdhisattvas Mahâsattvas, par qui, dans cette assemblée, a été entendue ne fût-ce qu'une seule stance, qu'un seul mot, ou qui, même par la production d'un seul acte de pensée, ont témoigné leur satisfaction de ce Sûtra, tous ceux-là, ô Bhâichadjyarâdja, qui forment les quatre assemblées, je leur prédis qu'ils obtiendront un jour l'état suprême de Buddha parfaitement accompli. Ceux, quels qu'ils soient, ô Bhâichadjyarâdja, qui, après que le Tathâgata sera entré dans le Nirvana complet, entendront cette exposition de la loi, et qui, après en avoir entendu ne fût-ce qu'une seule stance, témoigneront leur satisfaction,
ne fût-ce que par la production d'un seul acte de pensée, ceux-là, ô Bhâi chadjyarâdja, qu'ils soient fils ou filles de famille, je leur prédis qu'ils obtiendront l'état suprême de Buddha parfaitement accompli. Ces fils ou filles de famille, ô Bhâichadjyarâdja, auront honoré des centaines de mille de myriades de kôtis de Buddhas complètes. Ces fils ou filles de famille, ô Bhâichadjyarâdja, auront adressé leur prière à plusieurs centaines de mille de myriades de kôtis de Buddhas. Il faut les regarder comme étant nés de nouveau parmi les hommes dans le Djambudvîpa, par compassion pour les créatures. Ceux qui de cette exposition de la loi comprendront, répéteront, expliqueront, saisiront, écriront, se rappelleront après avoir écrit, et regarderont de temps en temps, ne fût-ce qu'une seule stance ; qui, dans ce livre, concevront du respect pour le Tathâgata ; qui, par respect pour le Maître, l'honoreront, le respecteront, le vénéreront, l'adoreront; qui lui offriront, en signe de culte, des fleurs, de l'encens, des odeurs, des guirlandes de fleurs, des substances onctueuses, des poudres parfumées, des vêtements, des parasols, des étendards, des drapeaux, la musique des instruments et l'hommage de leurs adorations et de leurs mains jointes avec respect; en un mot, ô Bhâichadjyarâdja, les fils ou filles de famille qui de cette exposition de la loi comprendront ou approuveront ne fût-ce qu'une seule stance composée de quatre vers, à ceux-là je prédis qu'ils obtiendront tous l'état suprême de Buddha parfaitement accompli.
CHAPTER X.
THE PREACHER.

The Lord then addressed the eighty thousand Bodhisattvas Mahasattvas by turning to Bhaishagyarâga as their representative. Seest thou, Bhaishagyarâga, in this assembly the many gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, monks, nuns, male and female lay devotees, votaries of the vehicle of disciples, votaries of the vehicle of Pratyekabuddhas, and those of the vehicle of Bodhisattvas, who have heard this Dharmaparyâya from the mouth of the Tathâgata? 'I do, Lord; I do, Sugata.' The Lord proceeded: Well, Bhaishagyarâga, all those Bodhisattvas Mahâsattvas who in this assembly have heard, were it but a single stanza, a single verse (or word), or who even by a single rising thought have joyfully accepted this Sûtra, to all of them, Bhaishagyarâga, among the four classes of my audience I predict their destiny to supreme and perfect enlightenment. And all whosoever, Bhaishagyarâga, who, after the complete extinction of the Tathâgata, shall hear this Dharmaparyâya and after hearing, were it but a single stanza, joyfully accept it, even with a single rising thought, to those also, Bhaishagyarâga, be they young men or young ladies of good family, I predict their destiny to supreme and perfect enlightenment. Those young men or ladies of good family, Bhaishagyarâga, shall be worshippers of many hundred thousand myriads of kotis of Buddhas. Those young men or ladies of good family, Bhaishagyarâga, shall have made a vow under hundred thousands of myriads of kotis of Buddhas. They must be considered as being reborn amongst the people of Gambudvîpa, out of compassion to all creatures. Those who shall take, read, make known, recite, copy, and after copying always keep in memory and from time to time regard were it but a single stanza of this Dharmaparyâya; who by that book shall feel veneration for the Tathâgatas, treat them with the respect due to Masters, honour, revere, worship them; who shall worship that book with flowers, incense, perfumed garlands, ointment, powder, clothes, umbrellas, flags, banners, music, &c., and with acts of reverence such as bowing and joining hands; in short, Bhaishagyarâga, any young men or young ladies of good family who shall keep or joyfully accept were it but a single stanza of this Dharmaparyâya, to all of them, Bhaishagyarâga, I predict their being destined to supreme and perfect enlightenment.

*妙法蓮華法師品第十

爾時世尊。因薬王菩薩。告八万大士。薬王。汝見是大衆中無量諸天竜王夜叉乾闥婆阿修羅迦楼羅緊那羅摩睺羅伽人与非人。及比丘比丘尼。優婆塞優婆夷。求声聞者。求辟支仏者。求仏道者。如是等類咸於仏前。聞妙法華経一偈一句。乃至一念随喜者。我皆与*授記。当得阿耨多羅三藐三菩提。仏告薬王。又如来滅度之後。若有人聞妙法華経乃至一偈一句一念随喜者。我亦与*授阿耨多羅三藐三菩提記。若復有人。受持読誦解説書写妙法華経乃至一偈。於此経巻敬視如仏。種種供養華香瓔珞末香塗香焼香繒蓋幢幡衣服伎楽。乃至合掌恭敬。

爾時世尊告八万菩薩。因薬王開士縁諸菩薩等。寧察斯四部衆。無央数億天竜鬼神阿須倫迦留羅真陀羅揵沓惒摩休勒人与非人。比丘比丘尼清信士清信女声聞縁覚菩薩。現在目覩欲聞如来説斯経典。一切衆会聞一頌一偈。一発意頃歓喜勧助。仏皆授斯四部之決。当得無上正真道意。仏告薬王。仮使如来滅度之後。聞斯経典一頌四句。発意之頃代勧助者。仏皆授決。当得無上正真之道。前已奉侍億百千仏。従億百千仏発意立願。是等儔類。愍傷衆人故来生耳。従是経典受持一頌。諷誦書写載於竹帛。銘著心懐念而不忘。若聴頌音恭敬察之。方如如来聖尊上句。若以華香繒綵幢幡。発意供養是経巻者。叉手向之稽首作礼。則当謂之世間自帰。