<<Previous

Ch. 10, § 3

Next>>

tatra bhaiṣajyarāja yaḥ kaścid anyataro ’pi puruṣo (vā) strī vā evaṃ vade(t) kī(dr̥)śāḥ khalv api te satvā bhaviṣyaṃti anāgate ’dhvani tathāgatā arhantaḥ samyaksaṃbuddhā ity ecam ukte bhaiṣajyarāja sa puruṣo vā strī caivaṃ vaktavyo yaḥ khalv asmād bhoḥ puruṣa dharmaparyāyāt kulaputro vā kuladuhitā vā antamaśaś cātuṣpadayā-m-a(pi) gāthayā dhārayitāro vā deśayitāro vā prakāśayitāro vā śrutvā vā ’bhyanumodayet sagoravo vā・asmi[ṃ]n dharmaparyāye śāstr̥goravatāṃ tathāgatagoravatāṃ utpādayaṃ(t) sa bhoḥ puruṣa[:]kulaputro vā kuladuhitā vā yo hy anāgate ’dhvani tathāgato bhaviṣyaty arhāṃ samyaksaṃbuddha・tat kasya hetos. tathāgata eva te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā dhārayitavyā ’nāgate (’dhva)bhi paśyitavyā・sadevakena lokena. teṣāṃ ca tathāgataḥ satkāra(ḥ) kartavyo ye khalv asmān dharmaparyāyād antamaśa:ekām api cātuṣpadī(ṃ) gāthā(ṃ) dhārayiṣyaṃti. kaḥ punar vādo, ye imaṃ dharmaparyāyaṃ sakalasamāptaṃ udgr̥hṇiṣyaṃti vā dhārayiṣyaṃti vā・deśayiṣyaṃti vā paryāpsyaṃti vā pravartayiṣyaṃti vā likhiṣyaṃti vā likhitaṃ vā ’nusmariṣyaṃti kālena kālaṃ ca pustagatāṃ vyavalokayiṣya(ṃ)ti samanusmariṣyaṃti vā pratisariṣyaṃti vā tatra ca pustake śāstr̥gauravatāṃ
cotpādayiṣyaṃti tā(ni) ca pustakāni satkariṣyaṃti gurukariṣyaṃti mānayiṣyaṃti pūjayiṣyaṃti puṣpamālyagandhavilepanacūrṇacīvaracchatradhvajapatākādīpapaṅktikāvādyāñjalikarmabhir vā namaskārapraṇāmebhir vā satkariṣya(ṃ)ti:pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā (kuladuhitā vā) vedayitavyo ’nuttarāyāṃ samyaksaṃbodhau [t]tathāgatadarśī ’ti ve(da)yitavyaṃ hitānukaṃpakaś ca lokasya (pra)ṇidhānavaśena bhaiṣajyarāja sa kulaputra iha jaṃbudvīpe upapanno ma(nu)pyeṣv imaṃ dharmaparyāyaṃ saṃprakāśanāya sa svakam udāraṃ karmābhisaṃskāra(ṃ) sthāpya-m-udāreṣu ca buddhakṣetreṣūpapatti(ṃ) sthāpayitvemasya dharmaparyāyasya saṃprakāśanaheto(r) mama parinirvr̥tasya satvānāṃ hitārthaṃ sukhārtham anukaṃpārtham iha jaṃbudvīpe manuṣyeṣūpapanno vedayitavyas tathāgata(dūtaḥ sa) kulaputro (vā kuladuhitā vā) vedayitavyas tathāgatā dhiṣṭhitaḥ tathāgatakr̥tyakaras tathāgatasaṃpreṣito bhaiṣajyarāja taṃ kulaputraṃ vā kuladuhitaraṃ vā saṃjāneyāsi ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasyemasmiñ jaṃbudvīpe saṃprakāśayed antamaśaḥ pracchannam api nikuṇḍikāyām api rahasyenāpi corakacorikāyām api kasyacid eva ekasatvasy’ācakṣeya vā saṃ(pra)kāśeya vā.

tatra bhaiṣajyarājā yaḥ kaścid anyataraḥ puruṣo vā strī vā evaṃ vadet kīdṛśāḥ khalv api te satvā bhaviṣyanti anāgate 'dhvani tathāgatā 'rthantaḥ samyaksaṃbuddhā iti / tasya bhaiṣajyarājā puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā tathā darśayitavyaḥ / ya ito dharmaparyāyād antasaś satuṣpadikām api gāthām ādhārayitā vā śrāvayitā vā deśayitā vā sagauravo vā iha dharmaparyāye ayaṃ bhoḥ kulaputro vā kuladuhitā vā yo hy anāgate 'dhvani tathāgato 'rthan samyaksaṃbuddho bhaviṣyati evam asya tat kasya hetoḥ sa hi bhaiṣajyarājā kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena tasya ca [tasya] tathāgatasya satkāraṃ karttavyaṃ yaḥ khalv asmād dharmaparyāyād antasa ekagāthām api dhārayet / kaḥ punar vādaḥ ya ime dharmaparyāyāṃ sakalasamāptam udgṛhṇīyād vā dhārayed vā paryāpnuyād vā prakāsayed vā likhed vā / likhitvā cānusmare(t) tatra ca pustake satkāraṃ kuryāt puṣpadhūpagandhamālyavilepanacūrṇṇacīvaracchatradhvajapatākāvādyāñjalinamaskāram praṇāmaiḥ pariniṣpannaḥ sa bhaiṣajyarājā kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbaudhau veditavyaḥ tathāgatadarśī ca sa veditavyo lokasya hitānukampakaḥ praṇidhānavasenopapannaḥ asmin jambūdvīpe manuṣyeṣv asya dharmaparyāyasya samprakāśanatāyai: yaḥ svam udāraṃ dharmābhisaṃskāraṃm udārañ ca buddhakṣetropapattiṃ sthāpayitvā 'sya dharmaparyāyasya saṃprakāsanahetoḥ mayi parinivṛte satvānāṃ hitārtham anukampārthañ copapanno veditavyas tathāgatadūtaḥ sa bhaiṣajyarājā kulaputro vā kuladuhitā vā veditavyas tathāgatakṛtyakaras tathāgatasaṃpresitaḥ bhaiṣajyarājā kulaputro vā kuladuhitā vā saṃjñātavyaḥ / ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛttasya samprakāsayet antaso rahasi cauryeṇāpi kasyacid ekasatvasyāpi saṃprakāśayed ācakṣed vā /

tatra bhaiṣajyarāja yaḥ kaścid anyataraḥ puruṣo vā strī vā evaṃ vadet - kīdṛśāḥ khalv api te sattvā bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyād antaśaś catuṣpādikām api gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye | ayaṃ sa kulaputro vā kuladuhitā vā, yo hy anāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati | evaṃ paśya | tat kasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena | tasya ca tathāgatasyaivaṃ satkāraḥ kartavyaḥ, yaḥ khalv asmād dharmaparyāyād antaśa ekagāthām api dhārayet, kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāpta mudgṛhṇīyād dhārayed vā vācayed vā paryavāpnuyād vā prakāśayed vā likhed vā likhāpayed vā, likhitvā cānusmaret | tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ | pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ | tathāgatadarśī ca veditavyaḥ | lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyaiḥ | yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetor mayi parinirvṛte sattvānāṃ hitārtham anukampārthaṃ ca ihopapanno veditavyaḥ | tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ | tathāgatakṛtyakaras tathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyaḥ, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayet, antaśo rahasi cauryeṇāpi kasyacid ekasattvasyāpi saṃprakāśayed ācakṣīta vā ||
Maintenant, ô Bhâichadjyarâdja, si une personne quelconque, homme ou femme, venait à dire : « Quels sont les êtres qui, dans un temps à venir, « deviendront des Tathâgatas, vénérables, etc.? » il faut, ô Bhâichadjyarâdja, montrer à cette personne, homme ou femme, celui des fils ou filles de famille qui de cette exposition de la loi est capable de comprendre, d'enseigner, de réciter, ne fût-ce qu'une stance composée de quatre vers, et qui accueille ici avec respect cette exposition de la loi ; c'est ce fils ou cette fille de famille qui deviendra sûrement, dans un temps à venir, un Tathâgata, vénérable, etc.; voilà comme tu dois envisager ce sujet. Pourquoi cela? C'est, ô Bhâichadjyarâdja, qu'il doit être reconnu pour un Tathâgata par le monde formé de la réunion des Dêvas et des Mâras ; c'est qu'il doit recevoir les honneurs dus à un Tathâgata, celui qui comprend de cette exposition de la loi ne fût-ce qu'une seule stance ; que dire, à bien plus forte raison, de celui qui saisirait, comprendrait, répéterait, posséderait, expliquerait, écrirait, ferait écrire, se rappellerait après avoir écrit, la totalité de cette exposition de la loi, et qui honorerait, respecterait, vénérerait, adorerait ce livre, qui lui rendrait un culte, des respects et des hommages, en lui offrant des fleurs, de l'encens, des odeurs, des guirlandes de fleurs, des substances onctueuses, des poudres parfumées, des vêtements, des parasols, des drapeaux, des étendards, la musique des instruments, des démonstrations de respect, comme l'action de tenir les mains jointes, de dire adoration et de s'incliner? Ce fils ou cette fille de famille, ô Bhâichadjyarâdja, doit être reconnu comme arrivé au comble de l'état suprême de Buddha parfaitement accompli; il faut le regarder comme ayant vu les Tathâgatas, comme plein de bonté et de compassion pour le monde, comme né, par suite de l'influence de sa prière, dans le Djambudvîpa, parmi les hommes pour expliquer complètement cette exposition de la loi. Il faut reconnaître qu'un tel homme doit, quand je serai entré dans le Nirvana complet, naître ici par compassion et pour le bien des êtres, afin d'expliquer complétement cette exposition de la loi, sauf la sublime conception de la loi et la sublime naissance dans une terre de Buddha. Il doit être regardé comme le messager du Tathâgata, ô Bhâichadjyarâdja, comme son serviteur, comme son envoyé, le fils ou la fille de famille qui, quand le Tathâgata sera entré dans le Nirvâna complet, expliquera cette exposition de la loi, qui l'expliquera, qui la communiquera, ne fût-ce qu'en secret et à la dérobée, à un seul être, quel qu'il soit.
Should some man or woman, Bhaishagyarâga, happen to ask: How now have those creatures to be who in future are to become Tathâgatas, Arhats, &c.? then that man or woman should be referred to the example of that young man or young lady of good family. 'Whoever is able to keep, recite, or teach, were it but a single stanza of four lines, and whoever shows respect for this Dharmaparyâya, that young man or young lady of good family shall in future become' a Tathâgata, &c.; be persuaded of it.' For, Bhaishagyarâga, such a young man or young lady of good family must be considered to be a Tathâgata, and by the whole world, including the gods, honour should be done to such a Tathâgata who keeps were it but a single stanza of this Dharmaparyâya, and far more, of course, to one who grasps, keeps, comprehends, makes known, copies, and after copying always retains in his memory this Dharmaparyâya entirely and completely, and who honours that book with flowers, incense, perfumed garlands, ointment, powder, clothes, umbrellas, flags, banners, music, joined hands, reverential bows and salutations. Such a young man or young lady of good family, Bhaishagyarâga, must be held to be accomplished in supreme and perfect enlightenment; must be held to be the like of a Tathâgata, who out of compassion and for the benefit of the world, by virtue of a former vow, makes his appearance here in Gambudvîpa, in order to make this Dharmaparyâya generally known. Whosoever, after leaving his own lofty conception of the law and the lofty Buddha-field occupied by him, in order to make generally known this Dharmaparyâya, after my complete Nirvâna, may be deemed to have appeared in the predicament of a Tathâgata, such a one, Bhaishagyarâga, be it a young man or a young lady of good family, must be held to perform the function of the Tathâgata, to be a deputy of the Tathâgata. As such, Bhaishagyarâga, should be acknowledged the young man or the young lady of good family, who communicates this Dharmaparyâya, after the complete Nirvâna of the Tathâgata, were it but in secret or by stealth or to one single creature that he communicated or told it.

薬王当知。是諸人等。已曽供養十万億仏。於諸仏所成就大願。愍衆生故生此人間。薬王。若有人問何等衆生於未来世当得作仏。応示是諸人等於未来世必得作仏。何以故。若善男子善女人。於法華経乃至一句。受持読誦解説書写。種種供養経巻。華香瓔珞*末香塗香焼香繒蓋幢幡衣服伎楽。合掌恭敬。是人一切世間所応瞻奉。応以如来供養而供養之。当知此人是大菩薩。成就阿耨多羅三藐三菩提。哀愍衆生願生此間。広演分別妙法華経。何況尽能受持種種供養者。薬王当知。是人自捨清浄業報。於我滅度後。愍衆生故。生於悪世広演此経。若是善男子善女人。我滅度後。能窃為一人説法華経乃至一句。当知是人。則如来使如来所遣行如来事。何況於大衆中広為人説。

又告薬王。若族姓子族姓女。仮使能持一頌。勧助歓喜聞経巻名。若得聞名則当覚是。将来世尊展転相謂。族姓子族姓女。来世便為如来至真等正覚。所以者何。其受是経持読誦写。観聴供養幡華繒綵雑香芬薫。則当謂斯族姓子女成無上正真道。得滅度已若覲如来。則普愍傷諸天世人。従其所願而得自恣。常生人間欲演斯経。其人本已造微妙行。因所作行則当生於厳浄仏土。常自観縁欲講法故。当知斯党愍傷群生。仏滅度故故来生此。則有反復如来所使。其族姓子則謂彼人行如来事。世尊所遣。其有講説如来所宣。斯法訓者若復不暢。其身続蒙。仮使有人志姓𣧑嶮常懐毒害。発意之頃。為其人説不可之事。其殃難測。