<<Previous

Ch. 10, § 11

Next>>

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata //

līyanā(ṃ) sarva [vi]varjitvā grṇuyāt sūtram īdr̥śam durrlabho śrava etasya adhimukty api durrlabhā・(1) (=16)

udakārthī yathā kaścit khaneyā kūpa jaṅglae śuṣkaṃ pā(ṃ)suṃ ca paśyeta utkhaneta punaḥ punaḥ (2) (=17)

so dr̥ṣṭvā cintaye(t) tatra dūre vāri bhaviṣyati・idaṃ nimittaṃ dūrasya śuṣkaṃ pāṃsu(ṃ) ya drśyate・(3)(=18)

yadā tu ardrraṃ paśyeta pā(ṃ)ūtth[y]āpya punaḥ punaḥ niṣṭhā[t] tatra bhavet tasya abhyāśe vāri bheṣyati 4 (=19)

emeva dūri te bhonti buddhajñānasya tādrśā(ḥ) aśruṇantā imaṃ sūtraṃ abhāviṣyaṃti śrutvā ca cintayet punaḥ 6 (=21)

abhyāśībhūta te bhonti buddhajñānasya paṇḍitāḥ yathā’pi ārdrra pāṃsusminn āsanne vāri-m-ucyate 7 (=22)

jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram mam’ āsane niṣīditvā atīto bhāṣi paṇḍita8 (=23)

maitrābalaṃ mama līnaṃ kṣāntisīratya cīvaraṃm śunyatā[ṃ] c’ āsanaṃ mahyam atra sthitvāna deśayet 9 (=24)

ye leṇḍudaṇḍaśastrebhir ākrrośas tatha tarja[nā]nā bhāṣantāsya bhavet tatra smara(ṃ)to mama [t]taṃ sahe(t) 10 (=25)

kṣerakoṭisahasreṣu ātmabhāvo mama drḍśemi dharma satvānāṃ kalpakoṭīr acintikā[n] 11 (26)

ahaṃ pi tasya vīr[y]asya yo mama parinirvr̥te・idaṃ sūtraṃ prakāśeti preṣye bahunirmitāṃ 12 (=27)

bhikṣubhikṣuṇikāś caiva ’vāsakāś ca upāsikā[ṃm] te’sya pūjāṃ kariṣyanti paripā(ṃ) ca samānayī (1)3 (=28)

leṇḍudaṇḍe na ākrrośās tarjanā paribhāṣaṇam ye cāpi tasya dāsyaṃti vāriṣyante’sya nirmitāḥ 14 (=29)

yadā’si eko viharaṃ svādhyāyaṃto bhaviṣya[n]ti・niṣpuruṣaśabda gatvāna aṭavī(ṃ) parvateṣu vā 15 (=30)

tato’sya aha darśiṣye ātmabhāvaṃ prabhasvaraṃm skhalitaṃ dāsya svādhyāyaṃ uccāriṣye punaḥ punaḥ 16 (=31)

etādr̥śās tasya guṇā bhavanti caturṇa pariṣāṇa prakāśayantaḥ eko vihāre vanakandare vā svādhyāya kurvanta mama(ṃ) sa paśyati 17 (=33)

tatra ca viharantasya ekasya vanacāriṇo devā(ṃ) yakṣā(ṃ)ś ca gandharvā(ṃ):preṣiṣye bahunirmitān 18 (=32)

rakṣāṃ [saṃ]vidhāsyanti hi nirmitā ’sya pūjā(ṃ) yathā’rhān prakaronti tasya ye tasya bheṣyanti tahiṃ sahāyakā[・]s teṣā(āśayiṣya[n]ti (19) (=33’)

pratibhāna tasya bhavate asaṃgaṃ vibhakti dharmāṇa bahūṃ prajānati toṣeta sa prāṇasahasrakoṭayo yathā’pi buddhebhir adhiṣṭitaḥ sadā (20) (=34) //

ye cāpi tasy’ āśr̥ta bho(ṃ)ti satvā(ḥ) (te bodhisatvā) laghu sarvi bhonti tasya carītaṃ ca niṣevamāṇāḥ paśyanti buddhā(ṃ) yatha gaṃgavālikāḥ 20 (=21) (=35) //

saddharmapuṇḍarīke mahāvaitulyasūtraratne dharmabhāṇakaparivarto nāma daśamaḥ samāpta(ḥ) //

atha khalu bhagavāṃ tasyāṃ velāyāṃ imā gāthā abhāṣata //

līyanāṃ sarva varjetvā śṛṇuyāt sūtram īdṛśaṃ /
durlabho vai śravo hy asya adhimukhī pi durlabhā // 16 //

udakārthī yathā kaścit khaneyāt kūpa jaṅgale /
śuṣkāṃ ca pāṃsu paśyat khanyamānaṃ punaḥ punaḥ // 17 //

so dṛṣṭvā cintayet tatra dūre vāri ito bhavet /
idaṃ dūraṃ nimittasya śuṣkapānsur itoddhṛtaḥ // 18 //

yadā tu ā(r)draṃ pasyeta pāṃsu(ṃ) snigdhaṃ punaḥ punaḥ /
niṣṭhā tasya bhavet tatra nāsti dūre jalaṃ iha // 19 //

evam eva tu te dūre buddhajñānasya tādṛśāḥ /
aśṛṇvanta imaṃ sūtraṃ abhāṣitvā punaḥ punaḥ // 20 //

yadā tu gaṃbhīram idaṃ śrāvakānāṃ viniścayaṃ /
sūtrarājaṃ śruniṣyanti cintayiṣyanti vā sakṛt // 21 //

(te) bhonti sannikṛṣṭā vai buddhajñānasya paṇḍitaḥ /
yathaiva c' ārddhe pārṣv eva āsannaṃ jalam ucyate // 22 //

jinasya lenaṃ prāviṣya prāvaritvāna cīvaraṃ /
mam' āsane nisīditvā abhīto 'bhāṣi sūtr' imaṃ // 23 //

maitrābalañ ca me lenaṃ kṣāntisauratya cīvaraṃ /
śūnyatā c' āsanaṃ mahyaṃ atra sthitvā hi desayet // 24 //

leṣṭuṃ daṇḍañ ca śaktim vā ākroṣā tarjjanā 'tha vā /
bhāṣantasya bhaved yatra smaranto mama tān sahet // 25 //

kṣetrakoṭīsahasreṣu ātmabhāvo dṛḍho mama /
desemi dharma satvānāṃ kalpakoṭī acintyān // 26 //

ahaṃ pi tasya vīrasya mayi yam parinirvṛte /
idaṃ sūtraṃ prakāseyyā preseyaṃ bahunirmitāṃ: //27//

bhikṣavo bhikṣuṇīye ca upāsakā upāsikāḥ /
te 'sya pūjāṃ kariṣyanti paripā ca samānapi // 28 //

leṣṭudaṇḍā(s) tathākroṣāḥ tarjanā paribhāṣaṇāḥ /
ye cāpi tasya dāsyanti vāreṣyante 'sya nirmitāḥ // 29 //

yadā 'pi caiko viharan svādhyāyaṃto bhaviṣyati /
narair virahite dese aṭavyāṃ parvateṣu vā // 30 //

tato 'syāhaṃ darśayiṣye ātmabhāvam prabhāsvaraṃ /
śkhalitaṃ cāsya svādhyāyam uccāriṣye punaḥ punaḥ // 31 //

tahiñ ca so hi harato ekasya vanacāriṇaḥ /
devāṃn yakṣāṃñ ca preṣiṣye sahāyāṃ tasya naikasaḥ // 32 //

etādṛsā(s) tasya guṇā bhavanti catasṛṇāṃ parṣi prakāsato 'sya /
eko vihāre vanakandareṣu svādhyāya kurvanti mama sa paśyate // 33 //

pratibhānu tasyā bhavatī asaṃga(ṃ) nirukti dharmāṇa bahuṃ prajānati /
toṣeti so prāṇisahasrakoṭyo yathā 'pi buddhena adhiṣṭitatvāt // 34 //

ye cāpi tasy' āśrita bhonti satvāḥ te bodhisatvā laghu bhonti sarve /
tatsaṃgatī cāni nisevamānāḥ paśyanti buddhān yatha gaṃgavālikā iti // 35 //

saddharmabhāṇakaparivartto nāma: daśamaḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

līyanāṃ sarva varjitvā śṛṇuyāt sūtramīdṛśam /
durlabho vai śravo hyasya adhimuktī pi durlabhā // saddhp_10.16 //

udakārthī yathā kaścit khānayet kūpa jaṅgale /
śuṣkaṃ ca pāṃsu paśyeta khānyamāne punaḥ punaḥ // saddhp_10.17 //

so dṛṣṭvā cintayettatra dūre vāri ito bhavet /
idaṃ nimittaṃ dūre syāt śuṣkapāṃsuritotsṛtaḥ // saddhp_10.18 //

yadā tu ārdraṃ paśyeta pāṃsuṃ snigdhaṃ punaḥ punaḥ /
niṣṭhā tasya bhavettatra nāsti dūre jalaṃ iha // saddhp_10.19 //

evameva tu te dūre buddhajñānasya tādṛśāḥ /
aśṛṇvanta idaṃ sūtramabhāvitvā punaḥ punaḥ // saddhp_10.20 //

yadā tu gambhīramidaṃ śrāvakāṇāṃ viniścayam /
sūtrarājaṃ śruṇiṣyanti cintayiṣyanti vā sakṛt // saddhp_10.21 //

te bhonti saṃnikṛṣṭā vai buddhajñānasya paṇḍitāḥ /
yathaiva cārdre pāṃsusmin āsannaṃ jalamucyate // saddhp_10.22 //

jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram /
mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ // saddhp_10.23 //

maitrībalaṃ ca layanaṃ kṣāntisauratya cīvaram /
śūnyatā cāsanaṃ mahyamatra sthitvā hi deśayet // saddhp_10.24 //

loṣṭaṃ daṇḍaṃ vātha śaktī ākrośa tarjanātha vā /
bhāṣantasya bhavettatra smaranto mama tā sahet // saddhp_10.25 //

kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama /
deśemi dharma sattvānāṃ kalpakoṭīracintiyāḥ // saddhp_10.26 //

ahaṃ pi tasya vīrasya yo mahya parinirvṛte /
idaṃ sūtraṃ prakāśeyā preṣeṣye bahu nirmitān // saddhp_10.27 //

bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ /
tasya pūjāṃ kariṣyanti parṣadaśca samā api // saddhp_10.28 //

loṣṭaṃ daṇḍāṃstathākrośāṃstarjanāṃ paribhāṣaṇām /
ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ // saddhp_10.29 //

yadāpi caiko viharan svādhyāyanto bhaviṣyati /
narairvirahite deśe aṭavyāṃ parvateṣu vā // saddhp_10.30 //

tato 'sya ahaṃ darśiṣye ātmabhāva prabhāsvaram /
skhalitaṃ cāsya svādhyāyamuccāriṣye punaḥ punaḥ // saddhp_10.31 //

tahiṃ ca sya viharato ekasya vanacāriṇaḥ /
devān yakṣāṃśca preṣiṣye sahāyāṃstasya naikaśaḥ // saddhp_10.32 //

etādṛśāstasya guṇā bhavanti caturṇa parṣāṇa prakāśakasya /
eko vihāre vanakandareṣu svādhyāya kurvantu mamāhi paśyet // saddhp_10.33 //

pratibhāna tasya bhavatī asaṅgaṃ nirukti dharmāṇa bahū prajānāti /
toṣeti so prāṇisahasrakoṭyaḥ yathāpi buddhena adhiṣṭhitatvāt // saddhp_10.34 //

ye cāpi tasyāśrita bhonti sattvāste bodhisattvā laghu bhonti sarve /
tatsaṃgatiṃ cāpi niṣevamāṇāḥ paśyanti buddhāna yatha gaṅgavālikāḥ // saddhp_10.35 //

ity āryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ ||
Ensuite Bhagavat prononça dans cette occasion les stances suivantes :

16. Que renonçant à toute faiblesse, le Religieux écoute ce Sûtra; car il n'est pas facile d'arriver à l'entendre, et il ne l'est pas davantage de l'accueillir avec confiance.

17. C'est comme si un homme, cherchant de l'eau, creusait un puits dans un terrain désert, et que pendant qu'il est occupé à creuser, il vît que la poussière est toujours sèche.

18. Qu'à cette vue il fasse cette réflexion : L'eau est encore loin d'ici; la poussière sèche qu'on retire en creusant est un signe que l'eau est éloignée.

19. Mais qu'il voie à plusieurs reprises la terre humide et gluante, et alors il aura cette certitude : Non, l'eau n'est pas loin d'ici.

20. De même ils sont bien éloignés d'une telle science de Buddha, ceux qui n'ont pas entendu ce Sûtra, qui ne l'ont pas plusieurs fois embrassé dans leur pensée.

21. Mais ceux qui auront entendu et auront médité à plusieurs reprises ce roi des Sûtras, ce texte profond qui est expliqué aux Çrâvakas ;

22. Ceux-là seront des sages, bien près de la science de Buddha, de même que l'on dit que l'eau n'est pas loin, quand on voit la poussière humide.

23. C'est après être entré dans la demeure du Djina, c'est après avoir revêtu son vêtement, c'est après s'être assis sur mon siège, que le sage doit exposer sans crainte ce Sûtra.

24. Ma demeure est la force de la charité; mon vêtement est la parure de la patience; le vide est mon siège; c'est assis sur ce siège que l'on doit enseigner.

25. Si pendant qu'il parle du haut de ce siège, on l'attaque avec des pierres, des bâtons, des piques, des injures et des menaces, qu'il souffre tout cela en pensant à moi.

26. Mon corps existe tout entier dans des milliers de kôtis d'univers ; j'enseigne la loi aux créatures durant un nombre de kôtis de Kalpas que la pensée ne peut concevoir.

27. Pour moi, j'enverrai de nombreux prodiges au héros qui, lorsque je serai entré dans le Nirvana complet, expliquera ce Sûtra.

28. Les Religieux et les fidèles des deux sexes lui rendront un culte et honoreront également les [quatre] assemblées.

29. Ceux qui les attaqueront à coups de pierres et de bâton, et qui leur adresseront des injures et des menaces, en seront empêchés par des prodiges.

30. Et lorsqu'il sera seul occupé à sa lecture, dans un lieu éloigné de tous les hommes, dans une forêt ou dans les montagnes,

31. Alors je lui montrerai ma forme lumineuse , ou je rétablirai de ma propre bouche ce qui lui aura échappé par erreur dans sa lecture.

32. Pendant qu'il sera seul, retiré dans la forêt, je lui enverrai des Dêvas et des Yakchas en grand nombre pour lui tenir compagnie.

33. Telles sont les qualités dont sera doué ce sage, pendant qu'il instruira les quatre assemblées ; qu'il habite seul dans les cavernes des montagnes, occupé de sa lecture, il me verra certainement.

34. Sa puissance ne rencontre pas d'obstacle; il connaît les lois et les explications nombreuses; il remplit de joie des milliers de kôtis de créatures, parce qu'il est ainsi l'objet des bénédictions des Buddhas.

35. Et les êtres qui cherchent un refuge auprès de lui, deviennent bien vite tous des Bôdhisattvas ; et entrant avec lui dans une intime familiarité, ils voient des Buddhas en nombre égal à celui des sables du Gange.
And on that occasion the Lord uttered the following stanzas:

16. Let one listen to this exalted Sûtra, avoiding all distractedness; for rare is the occasion (given) for hearing it, and rare also the belief in it.

17. It is a case similar to that of a certain man who in want of water goes to dig a well in an arid tract of land, and sees how again and again only dry sand is being dug up.

18. On seeing which he thinks: the water is far off; a token of its being far off is the dry white sand which appears in digging.

19. But when he (afterwards) sees again and again the sand moist and smooth, he gets the conviction that water cannot be very far off.

20. So, too, are those men far from Buddha-knowledge who have not heard this Sûtra and have failed to repeatedly meditate on it.

21. But those who have heard and oft meditated on this profound king amongst Sûtras, this authoritative book for disciples,

22. Are wise and near Buddha-knowledge, even as from the moisture of sand may be inferred that water is near.

23. After entering the abode of the Gina, putting on his robe and sitting down on my seat, the preacher should, undaunted, expound this Sûtra.

24. The strength of charity (or kindness) is my abode; the apparel of forbearence is my robe; and voidness (or complete abstraction) is my seat; let (the preacher) take his stand on this and preach.

25. Where clods, sticks, pikes, or abusive words and threats fall to the lot of the preacher, let him be patient, thinking of me.

26. My body has existed entire in thousands of kotis of regions; during a number of kotis of.Æons beyond comprehension I teach the law to creatures.

27. To that courageous man who shall proclaim this Sûtra after my complete extinction I will also send many creations.

28. Monks, nuns, lay devotees, male and female, will honour him as well as the classes of the audience.

29. And should there be some to attack him with clods, sticks, injurious words, threats, taunts, then the creations shall defend him.

30. And when he shall stay alone, engaged in study, in a lonely place, in the forest or the hills,

31. Then will I show him my luminous body and enable him to remember the lesson he forgot.

32. While he is living lonely in the wilderness, I will send him gods and goblins in great number to keep him company.

33. Such are the advantages he is to enjoy; whether he is preaching to the four classes, or living, a solitary, in mountain caverns and studying his lesson, he will see me.

34. His readiness of speech knows no impediment; he understands the manifold requisites of exegesis; he satisfies thousands of kotis of beings because he is, so to say, inspired (or blessed) by the Buddha.

35. And the creatures who are entrusted to his care shall very soon all become Bodhisattvas, and by cultivating his intimacy they shall behold Buddhas as numerous as the sands of the Ganges.

爾時世尊。欲重宣此義。而説偈言

欲捨諸懈怠 応当聴此経 是経難得聞 信受者亦難 (16)

如人渇須水 穿鑿於高原 猶見乾燥土 知去水尚遠 (17-18)

漸見湿土泥 決定知近水 (19)

薬王汝当知 如是諸人等 不聞法華経 去仏智甚遠 (20)

若聞是深経 決了声聞法 是諸経之王 聞已諦思惟 (21)

当知此人等 近於仏智慧 (22)

若人説此経 応入如来室 著於如来衣 而坐如来座 

処衆無所畏 広為分別説 (23)

大慈悲為室 柔和忍辱衣 諸法空為座 処此為説法 (24)

若説此経時 有人悪口罵 加刀杖瓦石 念仏故応忍 (25)

我千万億土 現浄堅固身 於無量億劫 為衆生説法 (26)

若我滅度後 能説此経者 我遣化四衆(27)

比丘比丘尼 及清信士女 供養於法師 引導諸衆生 集之令聴法 (28)

若人欲加悪 刀杖及瓦石 則遣変化人 為之作衛護 (29)

若説法之人 独在空閑処 寂寞無人声 読誦此経典 (30)

我爾時為現 清浄光明身 若忘失章句 為説令通利 (31)

若人具是徳 或為四衆説 空処読誦経 皆得見我身 (32)

若人在空閑 我遣天竜王 夜叉鬼神等 為作聴法衆 (33)

是人楽説法 分別無罣礙 諸仏護念故 能令大衆喜 (34)

若親近法師 速得菩薩道 随順是師学 得見恒沙仏 (35)

爾時世尊。即説偈曰

皆相棄怯乱 而当聴此経 是法難得遇 信者亦難値

如人欲求水 穿掘於高原 数数積功夫 但覩燥乾土 

彼観自思惟 其水為甚遠 所掘深乃爾 続見乾燥土 

然後転漸覩 湿土稍稍現 爾乃心決疑 今*已得近水 

其不聞是経 不数修行者 其人離道遠 去仏慧若此 

斯経深巍巍 決諸声聞事 *還聞此経王 聴之思惟義 

則得近大道 智者成聖慧 猶如見湿土 爾乃知得水 

当入於仏室 被服如来衣 則処吾聖座 明者乃説此 

慈心入吾室 忍柔和被服 解空師子座 而説無所畏 

設刀凡石打 為人見罵詈 故為説此法 吾悉忍斯音

遊在億千土 吾身当堅固 無思議姟劫 為衆生分別 

仏滅度之後 為衆去怨結 多遣諸化人 而説此経典 

比丘比丘尼 清信士女等 当供養此輩 及諸来会者 

石打杖撾罵 懐結而悪口 若有設此兇 化人悉呵教 

仮使独自行 而諷誦翫習 不被無悪声 質直遊*閑居 

其人在彼行 画夜一己身 吾遣与共倶 為伴説此典 

其人弁才 無所罣礙 多能明了 随順之法
可悦人民 億百千姟 猶如仏聖 之所建立

仮使有人 不依此法 則為名曰 諸菩薩逆 
学者遊行 及有所坐 得見諸仏 如江河沙