<<Previous

Ch. 14, § 1

Next>>

atha khalv anyalokadhātvāgatānāṃ bodhisatvānāṃ mahāsatvānāṃm aṣṭaugaṃgānadīvālikāsamā bodhisatvā mahāsatvā gaṇanāvītivṛttās te bodhisa(tv)ā mahāsatvās tasmin samaye tataḥ pariṣaṃmaṇḍalād abhyutthitā ba(bh)ūvuḥ te daśanakhā(ṃ)jaliṃ pragṛhya bhagavato 'bhimukhā bhagavante namasyamā(nā bhagava)ntam etad avocat saced bhagavann asmākam anujānīyāt vayam apīmaṃ dharmapa(ryāyaṃ) tathāgatasya parinirvṛtasyemasmi(n) sah(e) lokadhātau (saṃ)prakāśayema dhārayema (vā)cayema: likheyāma imaṃ ca vayaṃ bhagavan dharmaparyāye pūjayema: asmiṃ(ś ca) vayaṃ bhagavan dharme yogam āpadyemas tat sādhu bhagavan yat asmākaṃ apīmaṃ dharmaparyāyam anujānīyāḥ atha khalu bhagavāṃs tan bodhisatvān mahāsatvān etad avocat alaṃ kulaputrāhau kiṃ yuṣmākam etena karaṇīyena santi kulaputrā(ho) mama ihai(va) sahe lokadhātau ṣaṣṭigaṃgānadīvālikāsamāni bodhisatvakoṭinayutaśatasa(hasr)āṇi; ekaikasya ca bodhisatvasyai(tta)ka-m-eva parivāra; evaṃrūpāṇāṃ ca me bo(dhisa)tvānāṃ mah(ā)satv(ānāṃ ṣaṣ)ṭ(i[e)va]ga(ṃ)gānadīvālikāsamāni bodhisatvakoṭinayutaśatasahasrrāṇi yeṣā(m e)kaikasya bodhisatvasyaittaka-m-eva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ iha sahe lokadhātau dhārayiṣyaṃti saṃprakāśayiṣyaṃti

// atha khalv anyalokadhātvāgatānāṃ bodhisatvānāṃ mahāsatvānāṃ aṣṭaugaṇgānadīvālikopamāni tasmin samaye tataḥ parṣanmaṇḍalā(d a)bhyutthitāny abhūvan / te añjalim pragṛhya bhagavato 'bhimukhā bha // // gavantan namasyamānā bhagavantam etad ūcuḥ // sace // d bhagavāṃ asmā[n]n anujānīyād vayam api bhagavann iman dharmaparyāyaṃ tathāgatasya parinirvṛtasyāsyāṃ sahāyāṃ lokadhātau samprakāsayemo vācayemo likhema pūjayema asmi(ṃ)ś ca dharmaparyāye yogam āpadyemahi tat sādhu bhagavān asmākaṃm apīman dharmaparyāyam anujānātu // atha khalu bhagavāns tān bodhisatvān etad avocat // alaṃ kulaputrāḥ kiṃ yuṣmākam anena kṛtyena santīha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭhigaṅgānadīvālikopamāni bodhisatvasahasrāṇy ekasya bodhisatva(sya) parivāraḥ / evaṃrūpānāñ ca bodhisatvānāṃ ṣaṣṭy aiva gaṅgānadīvālikopamāni bodhisatvasahasrāṇi / yeṣām ekaikasya bodhisatvasya iyanta eva parivāraḥ ye mama parinirvṛtasya paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti / samprakāsayiṣyanti

atha khalv anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānām aṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvās tasmin samaye tataḥ parṣanmaṇḍalād abhyutthitā abhūvan | te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantam etad ūcuḥ saced bhagavān asmākam anujānīyād vayam api bhagavann imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema asmiṃś ca dharmaparyāye yogam āpadyemahi | tat sādhu bhagavān asmākam apīmaṃ dharmaparyāyam anujānātu | atha khalu bhagavāṃs tān bodhisattvān etad avocat | alaṃ kulaputrāḥ kiṃ yuṣmākam anena kṛtyena | santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇy ekasya bodhisattvasya parivāraḥ | evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣām ekaikasya bodhisattvasyeyān eva parivāro ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti ||

妙法蓮華経従地踊出品第十五
爾時他方国土諸来菩薩摩訶薩。過八恒河沙数。於大衆中起立合掌作礼。而白仏言。世尊。若聴我等於仏滅後在此娑婆世界懃加精進護持読誦書写供養是経典者。当於此土而広説之。爾時仏告諸菩薩摩訶薩衆。止善男子。不須汝等護持此経。所以者何。我娑婆世界。自有六万恒河沙等菩薩摩訶薩。一一菩薩各有六万恒河沙眷属。是諸人等能於我滅後。護持読誦広説此経。

正法華経菩薩従地踊出品第十四
於是他方世界八江河沙等菩薩大士。各異
形服来詣仏所。稽首于地長跪叉手。白世尊
曰。鄙之徒類来造忍界。欲聞斯典受持諷写。
精進供養奉行如法。惟願大聖垂心於我。如来滅度後。以正法華経加哀見付。世尊告曰。止族姓子。仁等無乃建発是計。今此忍界自有八江河沙等大士。一一大士各有眷属。如六十億江河沙等菩薩大士。後末世時。皆当受持分布班宣。