<<Previous

Ch. 14, § 13

Next>>

atha khalu bhagavāṃs tasyāṃ velāyaṃm imā gāthā abhāṣata //

pratiyattā bhavatha kulaputrā sarve ahaṃ pramuṃcāmi girāṃ a(na)nyathā: mā tu viṣādaṃ kuruteha paṇḍitā acintikaṃ jñāna tathāgatānām (1)(=33)

dhṛtimanta bhūtvā smṛtimanta sarve samādhi(yaṃ sarvi sthitāś ca bhūtvā a)[nu]pūrvadharma(ṃ) śruṇitavyam adya āścaryakaṃ lo(kahitānunāyikam) (2)(=34)

(vic)ikitsa mā jātu karotha sarve ahaṃ pi yūya(ṃ parisaṃsthapemi; ananyathāvādi)r ahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā (3)(=35)

gaṃ(bhīra dharmā sugatena) buddhā hy atarkitā yeṣa pramāṇa nāsti; teṣām ahaṃ dharma prakāśayiṣye śṛṇotha tān yādṛśakān yathā (ca i)ni; (4)(=36)

atha khalu bhagavāṃs tasyāṃ velāyām imā[ṃ] gāthām abhāṣata //

prayatā bhavadhvaṃ kulaputra sarvve iyam pramuñcāmi girām ananyathā[ṃ] /
mā khū viśādaṃ kuruteha paṇḍitā-r-acintyaṃ jñānu tathāgatānāṃ // 33 //

dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarvi sthitā bhavadhvaṃ /
apūrvadharmaṃ śruṇitavya adya āryaścabhūto hi tathāgatānāṃ // 34 //

vicikitsa mā j[ñ]ātu kurudhva sarve ahaṃ hi yūyaṃ parisaṃsthapemi /
ananyathāvādir ahaṃ vināyakā jñānañ ca me yasya na kāci saṃkhyā // 35 //

gaṃbhīra dharmā(ḥ) sugatena buddhā atarkiyā yeṣu pramāṇu nāsti /
teṣām ahaṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // 36 //

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
prayatā bhavadhvaṃ kulaputra sarve imāṃ pramuñcāmi girāmananyathām /
mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām // saddhp_14.33 //

dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarvi sthitā bhavadhvam /
apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām // saddhp_14.34 //

vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi /
ananyathāvādir ahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā // saddhp_14.35 //

gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti /
tān adya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // saddhp_14.36 //

爾時世尊。欲重宣此義。而説偈言

当精進一心 我欲説此事 
勿得有疑悔 仏智叵思議 
汝今出信力 住於忍善中 
昔所未聞法 今皆当得聞 
我今安慰汝 勿得懐疑懼 
仏無不実語 智慧不可量 
所得第一法 甚深叵分別 
如是今当説 汝等一心聴

時仏頌曰

諸族姓子 皆聴仏道 今吾所説 
慧柔和悦 若明達者 以為美香 
如来之慧 不可思議 皆当強意 
普存堅固 各建立志 一心平等 
大聖難値 愍哀世間 今当聴受 
未曽有法 仏当建立 仁者諸党 
一切無得 生狐疑心 導師所詔 
令無有異 其慧平等 安隠無特 
安住所療 法甚深奥 非心所思 
不可限量 今当講説 無極因縁 
普共聴之 義何所趣