<<Previous

Ch. 14, § 12

Next>>

atha khalu bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayati sma; sādhu sādhv ajita udāram etad ajita sthānaṃ yathā tva(m e)tam a(rthaṃ) tathāgataṃ paripṛccha[ccha]si: atha khalu bhagavāṃ (taṃ) sa[ṃ]rvāvantaṃ bodhisatvagaṇam āmaṃ-(tra)yati sma; tena hi kulaputrāḥ (sarve eva pratiyattā bhavata susannaddhā dṛḍhasthāmāś ca bhavata sarvāvantaś cāyaṃ bodhisatvagaṇas tathāgatajñānadarśanaṃ kulaputrāḥ) tathāgataḥ sā(ṃ)prataṃ prakāśayiṣyati; tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrrīḍitaṃ tathāgatavijrraṃbhitaṃ tathāgataparikarma tathāgataparākrramaṃ

atha khalu bhagavāṃ maitreyam bodhisatvam mahāsatvaṃm āmantrayate sma / sādhu sādhv ajita udāram etad ajita sthānaṃ yas tvaṃ paripṛcchasi // atha khalu bhagavāṃ sarvāvantaṃ bodhisatvagaṇam āmantrayate sma / tena hi kulaputrāḥ sarva eva prayatā bhavadhvaṃ susannaddhāḥ dṛḍhasthāmāś ca bhavadhvaṃ / sarvāvāṃś cāyaṃ bodhisatvagaṇas tathāgatajñānadarśanaṃ kulaputrās tathāgato 'rhan samyaksaṃbuddhaḥ sāmprataṃ samprakāsayiṣyati / tathāgatavṛṣabhitāṃ tathāgatakarma: tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramam iti //

atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma - sādhu sādhv ajita | udāram etad ajita sthānaṃ yat tvaṃ māṃ paripṛcchasi | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma - tena hi kulaputrāḥ sarva eva prayatā bhavadhvam | susaṃnaddhā dṛḍhasthāmāś ca bhavadhvam sarvaś cāyaṃ bodhisattvagaṇaḥ | tathāgatajñānadarśanaṃ kulaputrās tathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramam iti ||

爾時釈迦牟尼仏。告弥勒菩薩。善哉善哉阿逸多。乃能問仏如是大事。汝等当共一心。被精進鎧発堅固意。如来今欲顕発宣示諸仏智慧。諸仏自在神通之力。諸仏師子奮迅之力。諸仏威猛大勢之力。

爾時仏告弥勒大士。善哉阿逸。仁者所問極大微妙優奥難量。且聴且聴。今吾説之。一切菩薩及諸会者。普当堅固。強猛力勢於無上意。当知如来。慧見無底。諸大聖立境界無量。禅定智慧所楽自恣。莫能宣暢而剖判説。方便興化不可限量。