<<Previous

Ch. 15, § 1

Next>>

atha khalu bhagavān sarvāvantaṃ bodhisatvagaṇam āmantrayati sma; okalpayatha me kulaputrā abhiśraddadhatha tathāgatasya bhūtāṃ vācāṃ bhāṣamāṇasya dvitīya(ka)m api bhagavān sarvāvantaṃ bodhisatvagaṇam āmantrayati sma; okalpayatha me ku(laputrā abhiśraddadhatha) tathāgatasya bhūtāṃ vācāṃ bhāṣamāṇa(sya tṛtīyakam api bhagavān sarvāva)ṃtaṃ bodhisatvagaṇam āmantrayati sma; oka(lpayatha me kulaputrā abhiśraddadha)tha tathāgatasya bhūtā(ṃ) vācāṃ bhāṣamāṇasya;

atha khalu bhagavāṃ sarvāvantaṃ bodhisatvagaṇam āmantrayāmāsa // avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharato dvaitīyakam api bhagavāns tān bodhi // // satvān ātmantrayāmāsa / avakalpayadhvaṃ me kulaputrā-r-abhiśraddadha // // dhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ traitīyakam api bhagavāṃs tān bodhisatvān āmantrayāmāsa // avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //

atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ / dvitīyakam api bhagavāṃs tān bodhisattvān āmantrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ / tṛtīyakam api bhagavāṃs tān bodhisattvānām antrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ /
CHAPITRE XV. DUREE DE LA VIE DU TATHÂGATA.

Ensuite Bhagavat s'adressa ainsi à la foule tout entière des Bôdhisattvas : Ayez confiance en moi, ô fils de famille; croyez au Tathâgata qui prononce la parole de vérité. Une seconde et une troisième fois Bhagavat s'adressa ainsi aux Bôdhisattvas : Ayez confiance en moi, ô fils de famille, croyez au Tathâgata qui prononce la parole de vérité. Ensuite la foule tout entière des Bôdhisattvas, se faisant précéder du Bôdhisattva Mahâsattva Mâitrêya, et réunissant les mains en signe de respect, parla ainsi à Bhagavat : Que Bhagavat, que Sugata nous expose la cause de ces faits; nous avons foi dans la parole de Bhagavat.
CHAPTER XV. DURATION OF LIFE OF THE TATHÂGATA.

Thereupon the Lord addressed the entire host of Bodhisattvas: Trust me, young men of good family, believe in the Tathâgata speaking a veracious word. A second time the Lord addressed the Bodhisattvas: Trust me, young gentlemen of good family, believe in the Tathâgata speaking a veracious word. A third and last time the Lord addressed the Bodhisattvas: Trust me, young men of good family, believe in the Tathâgata speaking a veracious word.

*妙法蓮華経
如来寿量品第十六

爾時仏告諸菩薩及一切大衆諸善男子。汝等当信解如来誠諦之語。復告大衆。汝等当信解如来誠諦之語。又復告諸大衆。汝等当信解如来誠諦之語。

*正法華経
如来現寿品第十五

爾時世尊。普告菩薩大衆。三挙声詔。諸族姓子。悉当信仏誠諦至教。勿得猶予。