<<Previous

Ch. 15, § 2

Next>>

atha khalu (sarvāvanto bodhisatvagaṇo) maitreyaṃ bodhisatvaṃ mahāsatvam agrataḥ sthāpayitvā 'ṃjaliṃ pragṛhya bha(gavaṃtam e)tad avocat bhāṣatu bhagavān bhāṣatu sugata (idam arthaṃ) vayaṃ tathāgata(syedam arthaṃ bhāṣita)m abhiśraddadhāsyāmaḥ dvitīyakam api tṛtīyakam api sarvāvanto bodhisatvagaṇo bhagavantam etad avocu; bhāṣatu bhagavān bhāṣatu sugatedam arthaṃ vayaṃ tathāgatasyedam arthaṃ bhāṣitam abhiśraddadhāsyāmaḥ

atha khalu (sa) sarvāvāṃ bodhisatvagaṇo maitreyaṃ bodhisatvaṃ mahāsatvam agrataḥ sthāpyañjalī(ṃ) pragṛhya bhagavantam etad ūcuḥ bhāṣatu bhagavān etam arthaṃ bhāṣatu sugato vatan tathāgatasya bhāṣitam abhiśraddadhāsyāmaḥ / dvaitīyakam api sa sarvā(vā)n bodhisatvagaṇān vegavantam etad ūcuḥ / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddadhāsyāmaḥ / traitīyakam api sa sarvāvāṃ bodhisatvagaṇo bhagavantam etad ūvocat // bhāṣatu bhagavān etam artham bhāṣatu sagato vayaṃ tathāgatasya bhāṣitam abhiśraddadhāsyāma iti /

atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvam agrataḥ sthāpayitvāñjaliṃ pragṛhya bhagavantam etad avocat / bhāṣatu bhagavān etam evārtham bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ / dvitīyakam api sa sarvāvān bodhisattvagaṇo bhagavantam etad avocat / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ / tṛtīyakam api sa sarvāṃvān bodhisattvagaṇo bhagavantam etad avocat / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāma iti //
Une seconde fois la foule tout entière des Bôdhisattvas parla ainsi à Bhagavat : Que Bhagavat, etc. [comme plus haut. ]
Then the entire host of Bodhisattvas with Maitreya, the Bodhisattva Mahasattva at their head, stretched out the joined hands and said to the Lord: Expound this matter, O Lord; expound it, O Sugata; we will believe in the word of the Tathâgata. A second time the entire host, &c. &c. A third time the entire host, &c. &c.

是時菩薩大衆。弥勒為首合掌白仏言。世尊。唯願説之。我等当信受仏語。如是三白已。復言*唯願説之。我等当信受仏語。

時会菩薩弥勒大士。具余之衆咸皆叉手白世尊曰。*惟願大聖。分別説之。我等悉信如来所*詔。諸菩薩白仏而亦至三。