<<Previous

Ch. 15, § 4-a

Next>>

evam ukte bhagavāṃs tān bodhisa(tvā)n mahāsatvān etad avocat ārocayāmi vo kulaputrāḥ prativedayāmi; yā(t)takāḥ kulaputrāḥ teṣu lokadhātuṣu pṛthivīdhātau(ḥ) paramāṇurajāṃsi yatra tena puruṣeṇa paramāṇurajāṃsy upanikṣiptāni yatra ca naupanikṣiptāni; sarveṣu (teṣu) lokadhātu[ṣu]koṭinayutaśatasahasreṣu na tāvanti paramāṇarajāṃsi saṃvidyaṃti; yāvanta kalpakoṭinayutaśatasahasrāṇi; (ma)yā 'nuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddhā;
yata(ḥ) prabhṛtyā 'ham iha sahe lokadhātau satvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭinayutaśatasahasreṣu ye ca mayā kulaputrā atrāntare tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitāḥ paridīpitāḥ dīpa[ṃ]ṅkara[s]tathāgatapravṛtikā[ṃ]s teṣā(ṃ) tathāgatā(nām a)rhatāṃ samyaksaṃbuddhānāṃ parinirvāṇa mayā etāni kulap(utrā upāyakauśalyadharma)deśanā-abhinirhārārtham abhinirmitāni (api tu khalu punaḥ kulaputrā)ḥ tathāgata āgatāgatānāṃ satvānā(m indriyabalavīryavaimātratāṃ vyava)lokayitvā tāni tāny ātmano nāmāni karoti; tatra (tatra c' ātmanaḥ parinirvāṇaṃ vyā)harati; tathā tathā ca satvāni paritoṣayati; nānāvi[vi]dh(ebhir dharmaparyā)yebhi; nānāprakārebhis
tatra kulaputrāḥ tathāgato nānādhimuktikānāṃ nānābhiprāyānāṃ alpakuśalamūlānāṃ karmāvaraṇāvṛtānāṃ bahūpakleśānāṃm evaṃ vadati; daharo 'ham asmi bhikṣavo jātyā a(bhi)niṣkrrāntaḥ acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbo[d]dhir yat khalu punaḥ kulaputrāḥ tathāgata evacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhi(ṃ) evaṃ ca vyāharaty acirābhisaṃbuddho 'ha(m a)smi nānyatra satvānāṃ paripācanārthāya satvānām avatāraṇārthāya tathāgatenaite dharmaparyāyā bhāṣitā;
sarve ca te kulaputrā dharmaparyāyas tathāgatena satvānāṃ vinayārthāya satvānāṃ paripācanahetor bhāṣitāḥ yāṃ yām eva ca kulaputrāḥ tathāgataḥ satvānāṃ vinayārthāya vācāṃ bhāṣati (ātmopa)darśanena vā paropadarśanena vā [paropadarśanena vā] (ātmāraṃbaṇena vā parā)raṃbaṇena vā; yat kiṃci(t) kulaputrāḥ tathāga(to vyāharati sarve te dharmaparyāyāḥ) satyās tathāgatena bhāṣitā nāsti kaścid atra ta(thāgatasya mṛṣāvādaḥ

evam ukte bhagavāṃs tāṃ bodhisatvāṃ mahāsatvān etad avocat / ārocayāmi vo kulaputrāḥ prativedayāmi vo yāvantaḥ kulaputrās te lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajānsi upanikṣiptāni yeṣu ca nopanikṣiptāni / sarveṣu teṣu kulaputrā lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante / yāvanti mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya
yataḥ prabhṛtya ahaṃ kulaputrā 'syāṃ sahāyāṃ lokadhātau satvānāṃ dharman deśayāmi / anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntare tathāgatā arhantaḥ samyaksa(ṃ)buddhā(ḥ) parikīrttitā dīpaṃkaratathāgataprabhṛtayas teṣāñ ca tathāgatānāṃm arhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāya mayaitāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni / api tu khalu punaḥ kulaputrā(s) tathāgata āgatāgatānāṃ satvānām indriyavīryavaimātratāṃ vyavalokayitvā tasmiṃs tasmin ātmano nāma vyāharati / tasmin tasmi(ṃ)ś c' ātmanaḥ parinirvāṇaṃ vyāharati / tathā tathā ca satvān paritoṣayati / nānāvidhair [d]dharmaparyāyais
tatra kulaputrās tathāgato nānādhimuktānāṃ satvānāṃm alpakuśalamūlānāṃ bahvopakleśānām evaṃ vadati / daharo 'ham asmiṃ bhikṣuvo jātyā: niṣkrāntaḥ acirābhisaṃbuddho 'smiṃ bhikṣavo 'nuttarāṃ samyaksaṃbodhiṃ / yat khalu punaḥ kulaputrās tathāgata: evaṃcirābhisambuddho evaṃ vyāharati / acirābhisaṃbuddho 'smīti / nānyatra satvānāṃ paripācanārtham a(va)tāraṇārtham ete dharmaparyāyā bhāṣitāḥsarve ca te kulaputrā dharmaparyāyās tathāgatena satvānāṃ vinayanārthāya bhāṣitā yāñ ca kulaputrās tathāgataḥ satvānāṃ vinayanārtham vācaṃ bhāṣati ātmopadarśanena vā paropadarśanena vā ātmārambanena vā parāmbanena vā yat kiñcit tathāgato vyāharati / sarve te dharmaparyāyāḥ satyās tathāgatena bhāṣitā: nāsty atra tathāgatasya mṛṣāvādaḥ //

evam ukte bhagavāṃs tān bodhisattvān mahāsattvān etad avocat / ārocayāmi vaḥ kulaputrāḥ prativedayāmi vo yāvantaḥ kulaputrās te lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsy upanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya /
yataḥ prabhṛty ahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni / api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃs tasminn ātmano nāma vyāharati tasmiṃs tasmiṃś cātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhair dharmaparyāyaiḥ /
tatra kulaputrās tathāgato nānādhimuktānāṃ sattvānām alpakuśalamūlānāṃ bahūpakleśānām evaṃ vadati / daharo 'ham asmi bhikṣavo jātyābhiniṣkrānto 'cirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim / yat khalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharaty acirābhisaṃbuddho 'ham asmīti nānyatra sattvānāṃ paripācanārtham avatāraṇārtham ete dharmaparyāyā bhāṣitāḥ /
sarve ca te kulaputrā dharmaparyāyās tathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ / yāṃ ca kulaputrās tathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣata ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambanena vā yat kiṃcit tathāgato vyāharati sarve te dharmaparyāyāḥ satyās tathāgatena bhāṣitā nāsty atra tathāgatasya mṛṣāvādaḥ /
Cela dit, Bhagavat s'adressa ainsi à ces Bôdhisattvas Mahâsattvas : Je vais vous parler, ô fils de famille, je vais vous instruire. Oui, quelque nombreux que soient ces univers sur lesquels cet homme a déposé ces atomes de poussière et ceux sur lesquels il n'en a pas déposé, il ne se trouve pas, ô fils de famille, dans toutes ces centaines de mille de myriades de kôtis d'univers, autant d'atomes de poussière qu'il y a de centaines de mille de myriades de kôtis de Kalpas, depuis l'époque où je suis parvenu à l'état suprême de Buddha parfaitement accompli. Depuis le moment où j'ai commencé, ô fils de famille, à enseigner la loi aux créatures dans cet univers Salia, et dans d'autres centaines de mille de myriades de kôtis d'univers, les Tathâgatas vénérables, etc., tels que le Tatliâgata Dîpamkara et d'autres, dont j'ai parlé depuis cette époque, ô fils de famille, pour [faire connaître] leur entrée dans le Nirvana complet, ces Tathâgatas, ô ils de famille, ont été miraculeusement produits par moi dans l'exposition et l'enseignement de la loi, par l'effet de l'habileté dans l'emploi des moyens dont je dispose. Il y a plus, ô fils de famille, le Tathâgata, après avoir reconnu les mesures diverses d'énergie et de perfection des sens qu'ont possédées les êtres qui se sont succédé pendant ce temps, prononce en chacun [de ces Tathâgatas] son propre nom, expose en chacun d'eux son propre Nirvana complet, et, de ces diverses manières, il satisfait les créatures par différentes expositions de la loi. Alors, ô fils de famille, le Tathâgata parle ainsi aux créatures qui ont des inclinations diverses, qui n'ont que peu de racines de vertu et qui souffrent de beaucoup de douleurs : Je suis jeune d'âge, ô Religieux; il n'y a pas longtemps que je suis sorti [de la maison], que je suis parvenu à l'état suprême de Buddha parfaitement accompli. Mais si le Tathâgata, ô fils de famille, depuis si longtemps parvenu à l'état de Buddha parfait, s'exprime ainsi : « Il n'y a pas longtemps que je suis par « venu à l'état suprême de Buddha parfait, » c'est uniquement dans le dessein de conduire les créatures à la maturité et de les convertir ; c'est pour cela qu'il fait cette exposition de la loi. Toutes ces expositions de la loi, ô fils de famille, sont faites par le Tathâgata pour discipliner les créatures ; et les paroles, ô fils de famille, que prononce le Tathâgata pour discipliner les créatures, soit qu'il se désigne lui-même, soit qu'il désigne les autres, soit qu'il se mette lui-même en scène, soit qu'il y mette les autres, en un mot, tout ce que dit le Tathâgata, tout cela et toutes ces expositions de la loi sont faites par le Tathâgata conformément à la vérité. Il n'y a pas là mensonge de la part du Tathâgata.
This said, the Lord spoke to those Bodhisattvas Mahâsattvas as follows: I announce to you, young men of good family, I declare to you: However numerous be those worlds where that man deposits those atoms of dust and where he does not, there are not, young men of good family, in all those hundred thousands of myriads of kolis of worlds so many dust atoms as there are hundred thousands of myriads of kotis of Æons since I have arrived at supreme, perfect enlightenment. From the moment, young men of good family, when I began preaching the law to creatures in this Saha-world and in hundred thousands of myriads of kotis of other worlds, and (when) the other Tathâgatas, Arhats, &c., such as the Tathâgata Dîpankara and the rest whom I have mentioned in the lapse of time (preached), (from that moment) have I, young men of good family, for the complete Nirvâna of those Tathâgatas, &c., created all that with the express view to skilfully preach the law. Again, young men of good family, the Tathâgata, considering the different degrees of faculty and strength of succeeding generations, reveals at each (generation) his own name, reveals a state in which Nirvâna has not yet been reached, and in different ways he satisfies the wants of (different) creatures through various Dharmaparyâyas . This being the case, young men of good family, the Tathâgata declares to the creatures, whose dispositions are so various and who possess so few roots of goodness, so many evil propensities: I am young of age, monks; having left my father's home, monks, I have lately arrived at supreme, perfect enlightenment. When, however, the Tathâgata, who so long ago arrived at perfect enlightenment, declares himself to have but lately arrived at perfect enlightenment, he does so in order to lead creatures to full ripeness and make them go in. Therefore have these Dharmaparyâyas been revealed; and it is for the education of creatures, young men of good family, that the Tathâgata has revealed all Dharmaparyâyas. And, young men of good family, the word that the Tathâgata delivers on behalf of the education of creatures, either under his own appearance or under another's, either on his own authority or under the mask of another, all that the Tathâgata declares, all those Dharmaparyâyas spoken by the Tathâgata are true. There can be no question of untruth from the part of the Tathâgata in this respect.

爾時仏告大菩薩衆。諸善男子。今当分明宣語汝等。是諸世界。若著微塵及不著者。尽以為塵一塵一劫。我成仏已来。復過於此百千万億那由他阿僧祇劫。自従是来。我常在此娑婆世界説法教化。亦於余処百千万億那由他阿僧祇国導利衆生。諸善男子。於是中間。我説燃灯仏等。又復言其入於涅槃。如是皆以方便分別。諸善男子。若有衆生来至我所。我以仏眼。観其信等諸根利鈍。随所応度。処処自説名字不同年紀大小。亦復現言当入涅槃。又以種種方便説微妙法。能令衆生発歓喜心。
諸善男子。如来。見諸衆生楽於小法徳薄垢重者。為是人説。我少出家得阿耨多羅三藐三菩提。然我実成仏已来久遠若斯。但以方便教化衆生。令入仏道作如是説。
諸善男子。如来所演経典。皆為度脱衆生。或説己身或説他身。或示己身或*示他身。或示己事或*示他事。諸所言説皆実不虚。

於時世尊告大衆曰。今吾宣布詔諸族姓子。如彼士夫取無数五百千億仏界中塵。挙一塵過于東方不可計会億百千姟諸仏国土。乃著一塵。如是次。取越爾所国土復著一塵。如*斯比類。取無央数五百千億仏界所有土地一切之塵。一一取布著諸仏国。悉令塵尽。吾逮無上正真道成最正覚已来其劫之限。過於爾所塵数之劫。
諸族姓子等。見吾於此忍界講法。復在他方億百千姟諸仏世界而示現。皆悉称吾為如来至真等正覚。錠光如来。以諸伴党若干之数而現滅度。諸族姓子。吾以善権方便。演説経典。現無央数種種瑞応。又如来悉知一切群萌。往来進止諸原根本。悉観其心而随示現。各為名号亦不滅度而説泥洹。順諸衆生瑕穢善悪。則為解演若干種法。
諸族姓子。見無数品心性各異。所行不同徳本浅薄。多所壊破而不信楽。故為説言。告諸比丘。這度終始方今出家。成平等覚従来未久。甫乃逮得無上正真道成最正覚。又如来成仏已来甚久。故仏説言。得仏未久。所以者何。欲化衆生故。
諸可説経皆已度脱。所可講*詔自現其身。為一切故建示所行。皆為天人喜造罪福。以故如来諸所講演。皆実至誠非是虚妄。