<<Previous

Ch. 15, § 3

Next>>

atha khalu bhagavāṃs teṣāṃ bodhisatvānāṃ yāvat tṛtīyakam apy āddhyeṣaṇaṃ viditvā tān bodhisatvān ā[ṃ]mantrayati sma; tena hi kulaputrā(ḥ) śṛṇutha idaṃ me kulaputrā evarūṣam adhiṣṭhānabalādhānaṃ yad ayaṃ kulaputrā(ḥ) sadevamanuṣyāsuro loka evaṃ jānāti; sā(ṃ)pratā bhagavatā (śākyamuninā) śākyābhirājena śākyakulād abhiniṣkrramitvā gajāyāṃ nagare bodhimaṇḍavaragatenānuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddha iti;
api tu khalu punaḥ kulaputrā bahūni mayā kalpakoṭinayutaśatasahasrāṇy anuttarāṃ samyaksaṃbuddhām abhi(saṃbuddhasya tad yathā 'pi nā)ma kulaputrā; pañcāśatsu lokadhātu-asaṃkhyeyakoṭi(nayutaśatasahasreṣu ye pṛthiv)īdhātuparamāṇavaḥ atha kaścid eva puruṣa (utpadyeta sa ekaṃ paramāṇurajo)dgṛhītvā pūrvasyāṃ diśi pañcāśa eva lokadhātvasa(ṃkhyeyakoṭinayutaśatasa)hasrāṇy atikkrramitvā taṃ paramāṇuraja-m-upanikṣipet atha sa puruṣa dvitīyakam api paramāṇurajodgṛhītvā tataḥ pareṇāparaṃ pañcāsa(l) lokadhātvasaṃkhyeyakoṭinayutaśatasahasrāṇy atikrramitvā tad api (paramāṇuraja)-m-upanikṣipet etena paryāyeṇa sa puruṣas sarvā(ṃ)s tāṃl lokadhātūn apagatapṛ(thi)vīdhātuṃ kuryāt [sa]sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi; etena paryāyeṇai[nai]tena lakṣanikṣipet sa puruṣaḥ pūrvasyāṃ diśy upanikṣipet tat kiṃ manyatha kulaputrāḥ śakyaṃ te lokadhātavaḥ kenacid gaṇayituṃ vā tulayitu(ṃ) vā cintayituṃ vā upalakṣayituṃ vā
evam ukte maitreyo bodhisatvo mahāsatvaḥ sa ca sarvāvanto bodhisatvagaṇo bhagavantam etad avocat aprameyā bhagavaṃs te lokadhātavaḥ asaṃkhyeyā agaṇanīyā acintyā atulyāś cittabhūmisamatikrrāntā bhagavaṃs te lokadhātavaḥ sarvaśrāvakapratyekabuddhajñānasthitair api bhagavan āryeṇāpi jñāne(na) na śakyaṃ (te lokadhātavo gaṇayituṃ vā) tulayituṃ vā cintayituṃ vā upalakṣayi(tuṃ vā ) bhagavann avaivartikabodhisatvabhūmau sthitānā(ṃ bodhisatvānāṃ mahāsatvānām as)m(i)n sthāne cittagocaro na pravartate; evāpramey(ā bhagavaṃs te lokadhātavo bhave)yur evāsaṃkhyeyā evācintyā evātulyā evāgaṇanīy(ā evānupa)lakṣ(y)amāṇā;

atha khalu bhagavān etam e(vo bo)dhisatvānāṃ yāvat traitīyakam apy adhyeṣaṇāṃ viditvā tāṃ bodhisatvān āmantrayāmāsa // tena hi kulaputrā(ḥ) śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yo 'yaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ sañjānīte / sāmpratam bhagavatā śākyamuninā śākyakulād abhiniṣkramya gayāhvaye nagare bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhā iti /
api tu khalu punaḥ kulaputrā bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya / tad yathā 'pi nāma kulaputrāḥ pañcāsatsu lokadhātvasaṃkhyeyakoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ / atha kaścid eva puruṣa utpadyeta: sa ekaṃ paramānurajaṃ gṛhītvā pūrvasyān diśi pañcāsad eva lokadhātvasaṃkhyeyakoṭīnayutaśatasahasrāṇy atikramya tam paramāṇurajaṃ samupanikṣiped anena paryāyeṇa sa puruṣaḥ sarvāṃs tān lokadhātūn vyapagatapṛthivīdhātūṃ kuryāt sarvāṇi ca tāṇi pṛthivīdhātuparamāṇurajānsi / anena paryāyenānena ca lakṣanikṣepeṇa pūrvasyāṃ diśy upanikṣipet / tat kim manyadhvaṃ kulaputrāḥ śakyan tā lokadhātavaḥ kenacic cintayituṃ vā tulayituṃ vā gaṇayituṃ vā upalakṣayituṃ vā //
evam ukte maitreyo bodhisatvo mahāsatvaḥ sa ca sarvā(vā)ṃ bodhisatvagaṇān bhagavantam etad avocat // asaṃkhyeyā bhagavans tā lokadhātavo agaṇanīyā cintabhūmisamatikrāntāḥ sarvaśrāvakapratyekabuddhair api bhagavann āryena jñānena (na) śakyaṃ cintayituṃ vā tulayitum vā upalakṣayituṃ vā asmākam api tāvad bhagavann avaivartyabhūmisthitānāṃ bodhisatvānām asmiṃ sthāne cintāgocaro na varttate / tāvadaprameyā bhagavaṃs te lokadhātavo bhaveyur iti /

atha khalu bhagavāṃs teṣāṃ bodhisattvānāṃ yāvat tṛtīyakam apy adhyeṣaṇāṃ viditvā tān bodhisattvānām antrayate sma / tena hi kulaputrāḥ śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yad ayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte / sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulād abhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddheti / naivaṃ draṣṭavyam /
api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya / tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ / atha khalu kaścid eva puruṣa utpadyate / sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇy atikramya tad ekaṃ paramāṇurajaḥ samupanikṣipet / anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃs tāṃl lokadhātūn vyavagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsy anena paryāyeṇānena ca lakṣanikṣepeṇa pūrvasyāṃ diśy upanikṣipet / tat kiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenacic cintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṣayituṃ vā /
evam ukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśir bhagavantam etad avocat / asaṃkhyeyās te bhagavaṃl lokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ / sarvaśrāvakapratyekabuddhair api bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṣayituṃ vā / asmākam api tāvad bhagavann avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate / tāvadaprameyā bhagavaṃs te lokadhātavo bhaveyur iti //
Alors Bhagavat voyant que la prière des Bôdhisattvas était répétée jusqu'à trois fois, s'adressa ainsi à ces Bôdhisattvas. Écoutez donc, ô fils de famille, ce produit de la force de ma méditation profonde. Le monde, ô fils de famille, avec les Dêvas, les hommes et les Asuras qui le composent, a la conviction suivante, et se dit : C'est aujourd'hui que le bienheureux Çâkyamuni, après avoir abandonné la maison des Çâkyas, après être parvenu à l'intime et suprême essence de l'état de Bôdlii, dans la ville nommée Gayâ, est arrivé à l'état suprême de Buddha parfaitement accompli. Et cependant il ne faut pas considérer le fait ainsi ; bien au contraire, ô fils de famille, il y a déjà plusieurs centaines de mille de myriades de kôtis de Kalpas, que je suis arrivé à l'état suprême de Buddha parfaitement accompli. Soient, par exemple, ô fils de famille, les atomes de poussière dont se compose la terre de cinquante fois cent mille myriades de kôtis de mondes. Qu'il naisse un homme qui, prenant un de ces atomes de poussière, aille le déposer à l'orient, après avoir franchi cinquante fois cent mille myriades de kôtis d'univers incalculables. Que, de cette manière, cet homme, pendant des centaines de mille de myriades de kôtis de Kalpas, enlève de tous ces univers la totalité des atomes de poussière qu'ils renferment, et qu'il se trouve ainsi avoir déposé de cette manière et par cette méthode, du côté de l'orient, tous ces atomes de poussière. Que pensez-vous de cela, ô fils de famille ? Est-il possible à quelqu'un d'imaginer, de compter, ou de déterminer ces univers? Cela dit, le Bôdhisattva Mâitrêya et la foule tout entière des Bôdhisattvas parla ainsi à Bhagavat : Ils sont innombrables, ô Bhagavat, ces univers, ils sont incalculables, ils dépassent le terme auquel atteint la pensée. Tous les Çrâvakas et les Pratyêkabuddhas eux-mêmes, ô Bhagavat, ne peuvent, avec la science des Aryas, ni s'en faire une idée, ni les compter, ni les déterminer. Nous-mêmes, ô Bhagavat, qui sommes des Bôdhisattvas établis sur le terrain de ceux qui ne se détournent pas, nous ne pouvons faire de ce sujet l'objet de nos pensées, tant sont innombrables, Aô Bhagavat, ces univers.
The Lord, considering that the Bodhisattvas repeated their prayer up to three times, addressed them thus: Listen then, young men of good family. The force of a strong resolve which I assumed is such, young men of good family, that this world, including gods, men, and demons, acknowledges: Now has the Lord Sakyamuni, after going out from the home of the Sakyas, arrived at supreme, perfect enlightenment, on the summit of the terrace of enlightenment at the town of Gaya. But, young men of good family, the truth is that many hundred thousand myriads of kotis of Æons ago I have arrived at supreme, perfect enlightenment. By way of example, young men of good family, let there be the atoms of earth of fifty hundred thousand myriads of kotis of worlds; let there exist some man who takes one of those atoms of dust and then goes in an eastern direction fifty hundred thousand myriads of kotis of worlds further on, there to deposit that atom of dust; let in this manner the man carry away from all those worlds the whole mass of earth, and in the same manner, and by the same act as supposed, deposit all those atoms in an eastern direction. Now, would you think, young men of good family, that any one should be able to imagine, weigh, count, or determine (the number of) those worlds? The Lord having thus spoken, the Bodhisattva Mahasattva Maitreya and the entire host of Bodhisattvas replied: They are incalculable, O Lord, those worlds, countless, beyond the range of thought. Not even all the disciples and Pratyekabuddhas, O Lord, with their Ârya-knowledge, will be able to imagine, weigh, count, or determine them. For us also, O Lord, who are Bodhisattvas standing on the place from whence there is no turning back, this point lies beyond the sphere of our comprehension; so innumerable, O Lord, are those worlds.

爾時世尊。知諸菩薩三請不止。而告之言。汝等諦聴。如来秘密神通之力。一切世間天人及阿修羅。皆謂今釈迦牟尼仏出釈氏宮。去伽耶城不遠坐於道場。得阿耨多羅三藐三菩提。
然善男子。我実成仏已来。無量無辺百千万億那由他劫。譬如五百千万億那由他阿僧祇三千大千世界。仮使有人末為微塵。過於東方五百千万億那由他阿僧祇国。乃下一塵。如是東行尽是微塵。諸善男子。於意云何。是諸世界。可得思惟校計知其数不。
弥勒菩薩等倶白仏言。世尊。是諸世界無量無辺非算数所知。亦非心力所及。一切声聞辟支仏。以無漏智。不能思惟知其限数。我等住阿惟越致地。於是事中亦所不達。世尊。如是諸世界無量無辺。

於是世尊。見諸菩薩三称勧助欲令仏説。仏告諸菩薩曰。諦聴諦聴。善思念之。僉曰受教。仏言。族姓子。如来建立如是色像無極之力。諸天竜神阿須倫世間人。各自知之各自念言。能仁世尊従釈氏土。棄国捐王行至江辺。就于道場坐於樹下。逮得無上正真道成最正覚。
又吾在昔従無数億百千那術姟劫以来。已成至真等正覚矣。譬有無数五百千億仏世界。所有土地満其中塵。若有士夫挙取一塵。過于東方不可計会億百千姟諸仏国土。乃著一塵。如是次取越爾所国土。復著一塵。如斯比類。取無数五百千億仏界所有土地一切之塵。一一取布著諸仏国。悉令塵尽。於諸族姓子意中云何。有能計数此諸仏国。思惟籌算。寧知者乎。
弥勒大会諸菩薩衆悉白仏言。無能計者。天中天。所以者何。諸仏世界甚多無量不可思議。非心所及。仮使一切声聞縁覚処賢聖慧。不能思惟知其数者。唯有世尊大聖之慧。乃能知耳。余無能及。正使我等不退転地諸菩薩。尚不能知。此諸仏世界不可限量。難得辺際。