<<Previous

Ch. 15, § 4-c

Next>>

tad yathā 'pi nāma kulaputrā(ḥ) kaścid eva puruṣo vaidya bhavet paṇḍito vyakto medhāvī; sukuśalaś ca bhavet sarvavyādhipraśamanāya; tasya ca vaidyapuruṣasya bahava; putro bhaveyu; daśā vā viṃśad vā triṅśad vā catvāriṃśad vā pañcāśad vā śatam vā sa ca vaidyaḥ pravāsagato bhavet te cāsya putrāḥ śatāḥ sarve [na]garapītakā bhaveyur viṣapītakā vā te tena gareṇa viṣeṇa ca du(ḥ)khābhir vedanābhir abhitūrṇās
teṣāṃ pitā tataḥ pravāsād āgacchet te cāsya vaidyapu(ruṣasya putr)ās tena gareṇa tena [na] ca viṣeṇa: duḥkhā(bhir vedanābhir ā)rtāḥ kecid veparī(tasaṃjñino bhaveyuḥ ke)cid aviparītasaṃjñi(na)ḥ sarve ca (te) tenaiva duḥkhan' ārtā(s taṃ pitaraṃ dṛṣṭvā abhinandeyur evaṃ cai)nam vadeyu; dṛṣṭo 'si tāta kṣemeṇa svast(inā ) ātmāparādhād garād visā(c) ca parimocayahy asm(ākam )
puruṣas tān svakān putrān du(ḥ)khārtān dṛṣṭvā duḥkhābhir vedanābhi(r abhi)tūrṇān v(iditvā pṛthivyāṃ) parivartamānā(ṃ) dṛṣṭvā tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca pīṣāpayitvā teṣāṃ putrāṇāṃ taṃ bhaiṣajyaṃ pibanāya dadyād evaṃ cainaṃ vadet pivatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ mā cchorayatha idaṃ yūyaṃ kulaputrā mahābhaiṣajyaṃ pītvā kṣipram evāto garāto viṣāto ca parimokṣyatha; svasthāś ca bhaviṣyatha arogāś ceti;

tad yathā 'pi nāma kulaputrāḥ kaścid eva vaidyaḥ puruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhiprasamanāya / tasya ca puruṣasya bahavaḥ putrā bhaveyur ddaśa vā viṃśati vā triṃśad vā catvāriṃśad vā pañcāsad vā śatam vā sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapītā vā viṣapītā vā bhaveyus te[na] tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir abhibhūtā bhaveyus te tena gareṇa vā viṣeṇa vā dahyantaḥ pṛthivyāṃ praveṣṭeyuḥ /
atha sa teṣāṃ vaidyaḥ pitā pravāsād āgacchet te cāsya putrās tena gare(ṇa) vā viṣeṇa vā duḥkhārttāḥ kecid viparītasaṃjñino bhaveyuḥ kecid avipa(rīta)saṃjñinaḥ sarve ca te teneva duḥkhen' ārttā(s) taṃ pitaraṃ dṛṣṭvā 'bhinandeyur enañ caivam vadeyuḥ / dṛṣṭvā 'si tāta svastikṣemābhyāṃm āgato 'sīti / tad asmākam asmād ātmoparodhod garād viṣād vā parimocayasva / dadasva nas tāta jīvitam iti /
atha khalu sa vaidyas tāṃ putrāṃ duḥkhārttān dṛṣṭvā vedanābhibhūtāṃ pṛthivyāṃ pariveṣṭ[y]amānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇṇasampannaṃ gandhasampannaṃ rasasampannañ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇaṃ pāṇāya dadyād evañ cenaṃ vadet pibatha putrā imam mahābhaiṣajyaṃ varṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca idaṃ yūyaṃ kulaputrā mahābhaiṣajyaṃ pītvā kṣipram evāsmād garād vā viṣād vā parimokṣyatha svastho bhaviṣyadhva-m-ārogāś ca /

tadyathāpi nāma kulaputrāḥ kaścid eva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya / tasya ca puruṣasya bahavaḥ putrā bhaveyur daśa vā viṃśatir vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā / sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ / tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir abhitūrṇā bhaveyuḥ / te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ /
atha sa teṣāṃ vaidyaḥ pitā pravāsād āgacchet te cāsya putrās tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir ārtāḥ / kecid viparītasaṃjñino bhaveyuḥ / kecid aviparītasaṃjñino bhaveyuḥ / sarve ca te tenaiva duḥkhenārtās taṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ / diṣṭyāsi tāta kṣemasvastibhyām āgataḥ / tad asmākam asmād ātmoparodhād garād vā viṣād vā parimocayasva / dadasva nas tāta jīvitam iti /
atha khalu sa vaidyas tān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet / pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam / idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipram evāsmād garādvā viṣād vā parimokṣyadhve svasthā bhaviṣyathārogāś ca /
C'est, ô fils de famille, comme s'il y avait un médecin instruit, habile, prudent, très-expert à calmer toute espèce de maladie. Que cet homme ait beaucoup d'enfants, dix, vingt, quarante, cinquante, cent, et qu'il soit parti pour faire un voyage; que tous ses enfants viennent à être malades d'un breuvage vénéneux ou de poison, qu'ils éprouvent des sensations de douleur causées par ce breuvage ou ce poison, et que brûlés par ce breuvage ils se roulent par terre. Qu'ensuite le médecin leur père revienne de son voyage; que tous ses enfants soient souffrants de ce poison ou de cette substance vénéneuse; que les uns aient des idées fausses, et les autres l'esprit juste. Que tous ces enfants souffrant également de ce mal, à la vue de leur père, soient pleins de joie, et lui parlent ainsi : Salut, cher père , tu es heureusement revenu sain et sauf et en bonne santé; délivre-nous donc de ce breuvage ou de ce poison qui détruit notre corps, et donne-nous la vie. Qu'ensuite le médecin voyant ses enfants souffrants de ce mal, vaincus par la douleur, brûlés, se roulant par terre, après avoir préparé un grand médicament doué de la couleur, de l'odeur et du goût convenables, et l'avoir broyé sur une pierre, le donne en boisson à ces enfants et leur parle ainsi: Buvez, mes enfants, cette grande médecine qui a de la couleur, de l'odeur et du goût; après avoir bu, mes enfants, Utte grande médecine, vous serez bien vite délivrés de ce poison, vous reviendrez à la santé, et vous n'aurez plus de mal. Alors que ceux de ces enfants dont les idées ne sont pas fausses, après avoir vu la couleur de ce médicament, après en avoir flairé l'odeur, et savouré le goût, le boivent aussitôt et qu'ils soient complètement, entièrement délivrés de leur mal.
Let us suppose an analogous case, young men of good family. There is some physician, learned, intelligent, prudent, clever in allaying all sorts of diseases. That man has many sons, ten, twenty, thirty, forty, fifty, or a hundred. The physician once being abroad, all his children incur a disease from poison or venom. Overcome with the grievous pains caused by that poison or venom which burns them they lie rolling on the ground. Their father, the physician, comes home from his journey at the time when his sons are suffering from that poison or venom. Some of them have perverted notions, others have right notions, but all suffer the same pain. On seeing their father they cheerfully greet him and say: Hail, dear father, that thou art come back in safety and welfare! Now deliver us from our evil, be it poison or venom; let us live, dear father. And the physician, seeing his sons befallen with disease, overcome with pain and rolling on the ground, prepares a great remedy, having the required colour, smell, and taste, pounds it on a stone and gives it as a potion to his sons, with these words: Take this great remedy, my sons, which has the required colour, smell, and taste. For by taking this great remedy, my sons, you shall soon be rid of this poison or venom; you shall recover and be healthy. Those amongst the children of the physician that have right notions, after seeing the colour of the remedy, after smelling the smell and tasting the flavour, quickly take it, and in consequence of it are soon totally delivered from their disease.

譬如良医智慧聡達。明練方薬善治衆病。其人多諸子息。若十二十乃至百数。以有事縁遠至余国。諸子於後飲他毒薬。薬発悶乱宛転于地。
是時其父還来帰家。諸子飲毒。或失本心或不失者。遥見其父皆大歓喜。拝跪問訊善安隠帰。我等愚痴誤服毒薬。願見救療更賜寿命。
父見子等苦悩如是。依諸経方。求好薬草色香美味皆悉具足。擣篩和合与子令服。而作是言。此大良薬。色香美味皆悉具足。汝等可服。速除苦悩無復衆患。
其諸子中不失心者。見此良薬色香倶好。即便服之病尽除愈。

譬如士夫而為医術。聡明智慧工巧難及。暁練方薬知病軽重薬所応療。多有児子若十至百。其医遠行諸子皆在。不解*誼理不別医薬不識毒草。被病困篤皆服毒薬。毒薬発作悶愊反覆。
父従遠来。子在城中脳発邪想。父見諸子被病。起想*這見父来。悉皆喜悦自言。父来。安隠甚善。我等自為食任信他言而服毒薬。*惟願大人救済我命。
時父見子遭苦悩患婉転在地。尋勅従人持大薬来。薬色甚好味美且香。和合衆薬与諸児子而告之曰。速服上薬甘香芬馥。仮使諸子時服此薬。其毒消滅病得瘳除。身体安隠気力康強。