<<Previous

Ch. 15, § 4-d

Next>>

tatra ye tasya vaidyasya putrā aviparītasaṃjñina; te tasya bhaiṣajyasya varṇaṃ ca dṛṣṭ(v)ā gandhaṃ ca ghrrātvā rasaṃ c' āsvādayitvā; kṣipram eva taṃ mahābhaiṣajyaṃ abhyavahareyus te taṃ mahābhaiṣajyaṃ abhyavaharitvā tata ābādhāt sarveṇa sarvaṃ kṣipram eva parimucyeyuḥ
ye ca punas te viparītasaṃjñinas tasya vaidyapuruṣasya putrās te ca taṃ pita(ram abh)i(nande)yur evaṃ vadeyur diṣṭyā 'si tāta kṣemeṇa svastinā 'bhyāgato ('si tvam asmākaṃ cikitsaka) iti te evaṃ ca vācāṃ bhāṣeyu(s) taṃ ca bhaiṣajya(m upanāmitaṃ na pibeyus tat kasya) hetos tathā hi teṣāṃ tayā viparītasaṃjñay(ā taṃ bhaiṣajyaṃ varṇenāpi na rocati gandhenā)pi rasenāpi na rocati; atha khalu sa vaidyapuruṣa (evaṃ cintayet ime khalu mama) putrā anena gareṇa viṣeṇa viparītasaṃjñinas te khalv idaṃ (sarvavyādhipraśama)naṃ mahābhaiṣajyaṃ na pivanti (māṃ) cābhinandaṃti draṣṭuṃ
yan nūnāham upāyakauśalyeṇa imān putrān idaṃ mahābhaiṣajyaṃ pivāpayet atha (khalu) sa vaidyapuruṣas tān putrān upāyakauśalyeṇa taṃ mahābhaiṣajyaṃ pivāpayetukāmas tān putrān evaṃ vadet jīrṇo 'ham asmi putrahau vṛddho 'ham asmi mahallakaḥ kālakrriyā ca me pratyupasthitā mā ca yū[ṃ]yaṃ kulaputrā; śocatha: mā krrandatha mā paridevatha mā klamam āpadyatha; idan tu mayā yuṣmākaṃ sarvavyādhipraśamanārthaṃ mahābhaiṣajyaṃ sthāpitaṃ sacej jīvitam ākāṃkṣata idaṃ mahābhaiṣajyaṃ piveyāt
atha khalu sa vaidyapuruṣas tān putrān evam anuśāsitvā 'nyataraṃ janapadapradeśaṃ gatvā kālagata(m ā)tmānaṃ teṣāṃ glānakānāṃ putrāṇāṃ ārocāpayet atha (khalu) te glānakāḥ putrās taṃ (svapitaraṃ kā)lagatam iti viditvā tasmin samaye atire(va) śoceyuḥ (atireva krrandeyur atireva parideveyu)r aho bata yo hy asmākaṃ pitā nātho 'bhū(t) ( ) anāthabhū-

tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te tasya bhaiṣajyasya varṇṇañ ca dṛṣṭvā gandhañ c' āghrāya ra(sa)ñ c' āsvādya kṣi(pra)m evābhyavahareyuḥ te tasyad ābādhā(t) sarveṇa sarvam vipamuktā bhaveyuḥ /
ye punas te tasya putrā viparītasaṃjñinas te tam pitaraṃm abhinandeyur evaṃ cainam vadeyur dṛṣṭvā 'si tāta kṣemasvastibhyāṃm āgataḥ yas tvaṃm asmākaṃ [vi]cikitsaka iti / te caivaṃ vācaṃ bhāṣeyus tac ca bhaiṣajyam upanāmitan na pibeyuḥ // tat kasya hetos tathā hi teṣāṃ tayā viparītasa(ṃ)jñayā tad bhaiṣajyaṃ varṇṇenāpi na rocate / gandhenāpi rasenāpi na rocate // atha khalu sa vaidyaḥ puruṣa evaṃ cintayet ime mama putrā gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ tena khalv idaṃ bhaiṣajyaṃ na pibanti māñ cābhinandanti /
ya(n) nv aham imān putrān upāyakauśalyenedaṃ bhaiṣajyaṃ pāyayeyur iti // atha khalu sa vaidyas tān putrān upāyakauśalyena taṃ bhaiṣajyaṃ pāyayitukāmaḥ evañ ca vadej jīrṇṇo 'ham asmiṃ kulaputrā vṛddho mahallakaḥ kālakriyā ca me pratyupasthitā mā yūyaṃ [kula]putrā(ḥ) socatha mā kleśam āpadyadhvaṃm ida(ṃ) vo mayā bhaiṣajyam upanīta(ṃ) saced ākāṃkṣadhvaṃ tad etad bhaiṣajyaṃ pibadhvaṃ /
sa evaṃ tān putrān anuśāsyānyataraṃ janapadapradeśaṃ gatvā kālagatam ātmānaṃ teṣāṃ glānānāṃ putrāṇāṃm ārocayet te tasmin samaye 'tīva soceyur atīva parideveyuḥ so hy asmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagataḥ te 'dya vayam anāthā 'sma / te khalv anāthābhūtam ātmānaṃ samanupayanto 'śaraṇam ātmānaṃ samanupaśyantaḥ / abhīkṣṇaṃ sokārttā bhaveyus teṣāñ ca tayā 'bhīkṣṇasokārttatayā sā viparītasaṃjñā aviparītasa(ṃ)jñā bhavet yac ca tad bhaiṣajyaṃ varṇṇagandharasopetaṃ tad varṇṇagandharasopetam eva saṃjānīyuḥ tatas tasmin samaye 'bhyavahareyus te cābhyavaharantas tasmād ābādhāt parimuktā bhaveyur iti //
atha khalu sa vaidyas tān putrān ābādhavipramuktān viditvā punar ev' ātmānam upadarśayet /

tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipram evābhyavahareyuḥ / te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ /
ye punas tasya putrā viparītasaṃjñinas te taṃ pitaram abhinandeyur enaṃ caivaṃ vadeyuḥ / diṣṭayāsi tāta kṣemasvastibhyām āgato yas tvam asmākaṃ cikitsaka iti / te caivaṃ vācaṃ bhāṣeran tac ca bhaiṣajyam upanāmitaṃ na pibeyuḥ / tat kasya hetoḥ / tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyam upanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate / atha khalu sa vaidyapuruṣa evaṃ cintayet / ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ / te khalv idaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti /
yan nv aham imān putrān upāyakauśalyenedaṃ bhaiṣajyaṃ pāyayeyam iti / atha khalu sa vaidyas tān putrān upāyakauśalyena tad bhaiṣajyaṃ pāyayitukāma evaṃ vadet / jīrṇo 'ham asmi kulaputrā vṛddho mahallakaḥ kālakriyā ca me pratyupasthitā / mā ca yūyaṃ putrā śociṣṭha mā ca klamam āpadhvam / idaṃ vo mayā mahābhaiṣajyam upanītam | saced ākāṅkṣadhve tad eva bhaiṣajyaṃ pibadhvam /
sa evaṃ tān putrān upāyakauśalyenānuśiṣyānyataraṃ janapadapradeśaṃ prakrāntaḥ / tatra gatvā kālagatam ātmānaṃ yeṣāṃ glānānāṃ putrāṇām ārocayet / te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ / yo hy asmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayam anāthāḥ saṃvṛttāḥ / te khalv anāthabhūtam ātmānaṃ samanupaśyanto 'śaraṇam ātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ / teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñāviparītasaṃjñā bhavet / yac ca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ / tatas tasmin samaye tad bhaiṣajyam abhyavahareyus te cābhyavaharantas tasmād ābādhāt parimuktā bhaveyuḥ / atha khalu sa vaidyas tān putrān ābādhavimuktān viditvā punar evātmānam upadarśayet /
Mais que ceux de ces enfants dont les idées sont fausses, après avoir salué leur père, lui parlent ainsi : Salut, cher père, tu es heureusement revenu sain et sauf et en bonne santé ; donnenous la guérison; qu'ils prononcent ces paroles, mais qu'ils ne boivent pas la médecine qui leur est présentée. Pourquoi cela? C'est que par suite de la fausseté de leur esprit, la couleur de cette médecine ne leur plaît pas, non plus que son odeur ni sa saveur. Qu'ensuite ce médecin fasse cette réflexion : Mes enfants que voilà ont l'esprit faussé par l'action de ce breuvage ou de ce poison; c'est pourquoi ils ne boivent pas cette médecine, et ne me louent pas; si je pouvais, par l'emploi de quelque moyen adroit, faire boire cette médecine à ces enfants! Qu'alors le médecin désireux de faire boire la médecine à ses enfants à l'aide d'un moyen adroit, leur parle ainsi : Je suis vieux, ô fils de famille, avancé en âge, cassé, et la fin de mon temps approche; puissiez-vous n'être pas malheureux, ô mes enfants! puissiez-vous ne pas éprouver de douleur ! J'ai préparé pour vous cette grande médecine, vous pouvez la boire si vous Ife désirez. Que le médecin, après avoir ainsi averti Ases enfants à l'aide de ce moyen adroit, et s'être retiré dans une autre partie du pays, fasse annoncer à ses enfants malades qu'il a fait son temps; qu'en ce moment ceux-ci se lamentent extrêmement, et se livrent aux plaintes les plus vives : Il est donc mort seul, notre père, notre protecteur, celui qui nous a donné le jour, et qui était plein de compassion pour nous; maintenant nous voilà sans protecteur. Qu'alors ces enfants se voyant sans protecteur, se voyant sans refuge, soient incessamment en proie au chagrin, et que, par suite de ce chagrin incessant, leurs idées de fausses qu'elles étaient deviennent justes, et que ce médicament qui avait de la couleur, de l'odeur et du goût, soit reconnu par eux comme ayant en effet ces qualités; qu'en conséquence, ils le prennent alors, et que l'ayant pris, ils soient délivrés de leur mal. Qu'ensuite le médecin sachant que ses enfants sont délivrés de leur mal, se montre de nouveau à eux.
But the sons who have perverted notions cheerfully greet their father and say: Hail, dear father, that thou art come back in safety and welfare; do heal us. So they speak, but they do not take the remedy offered, and that because, owing to the perverseness of their notions, that remedy does not please them, in colour, smell, nor taste. Then the physician reflects thus: These sons of mine must have become perverted in their notions owing to this poison or venom, as they do not take the remedy nor hail me. Therefore will I by some able device induce these sons to take this remedy. Prompted by this desire he speaks to those sons as follows: I am old, young men of good family, decrepit, advanced in years, and my term of life is near at hand; but be not sorry, young men of good family, do not feel dejected; here have I prepared a great remedy for you; if you want it, you may take it. Having thus admonished them, he skilfully betakes himself to another part of the country and lets his sick sons know that he has departed life. They are extremely sorry and bewail him extremely: So then he is dead, our father and protector; he who begat us; he, so full of bounty! now are we left without a protector. Fully aware of their being orphans and of having no refuge, they are continually plunged in sorrow, by which their perverted notions make room for right notions. They acknowledge that remedy possessed of the required colour, smell, and taste to have the required colour, smell, and taste, so that they instantly take it, and by taking it are delivered from their evil. Then, on knowing that these sons are delivered from evil, the physician shows himself again.

余失心者。見其父来。雖亦歓喜問訊求索治病。然与其薬而不肯服。所以者何。毒気深入失本心故。於此好色香薬而謂不美。父作是念。此子可愍。為毒所中心皆顛倒。雖見我喜求索救療。如是好薬而不肯服。
我今当設方便令服此薬。即作是言。汝等当知。我今衰老死時已至。是好良薬今留在此。汝可取服勿憂不差。
作是教已復至他国。遣使還告。汝父已死。是時諸子聞父背喪。心大憂悩而作是念。若父在者。慈愍我等能見救護。今者捨我遠喪他国。自惟孤露無復恃怙。常懐悲感心遂醒悟。乃知此薬色味香美。即取服之毒病皆愈。其父聞子悉已得差。尋便来帰咸使見之。

諸子不随顛倒𢤱悷想者。見薬嗅香。嘗知其味。尋便服之。病即得愈毒薬消滅。
子性悷者。不肯服之。毒薬除者。皆白父母。与我等薬。病悉瘳愈。而蒙安隠。其邪想者。不肯服也。得見薬色不憙香味。父医念言。今我此子愚冥不解。志性顛倒不肯服薬。
病不除愈或恐死亡。寧可以権飲諸子薬。則設方便欲令速服。便告諸子。今我年老羸穢無力。如是当死。汝輩孚起。若吾命尽。可以此薬多所療治。服薬節度汝等当学。仮使厭病欲得安隠。宜服斯薬。
教諸子已捨詣他国。猶如終没。諸子聞父潜逝発哀。啼哭悲哀不能自勝。我等之父智慧聡明。慠不服薬今者薨殪。兄弟狐露思慕慇懃。乃自剋責存不順教。甫便遵崇父之余業。諦観衆薬形色香味。自当攻療不可軽戯。尋便服薬深自消息。病即除愈。時父見子服薬病愈。便復還現。