<<Previous

Ch. 15, § 4-e

Next>>

tat kim manyadhvaṃ kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ taṃ vaidyaṃ kaścin mṛṣāvādena sañcodayet //
āhuḥ // no hīdaṃ bhagavan no hīdaṃ sugata: / āha / evam eva kulaputrā aham apy aprameyāsaṃkhyeyākalpakoṭīnayutaśatasahasrābhisambuddha imām ānuttarāṃ samyaksaṃbodhiṃ api tu khalu punar antarāntaram evaṃrūpāṇy upāyakauśalyāni satvānāṃm upadarśayāmi vinayanārthan na ca me kaścid atra sthāne mṛṣāvā(do) bhavati //

tat kiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścin mṛṣāvādena saṃcodayet /āhuḥ / no hīdaṃ bhagavan no hīdaṃ sugata / āha / evam eva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imām anuttarāṃ samyaksaṃbodhim / api tu khalu punaḥ kulaputrāḥ aham antarāntaram evaṃrūpāṇy upāyakauśalyāni sattvānām upadarśayāmi vinayārtham / na ca me kaścid atra sthāne mṛṣāvādo bhavati //
Comment comprenezvous cela, ô fils de famille? Y a-t-il en quoi que ce soit mensonge de la part de ce médecin à emplNon, il n'y a pas mensonge, Bhagavat; il n'y a pas mensonge, Sugata. Bhagavat reprit : De la même manière, ô fils de famille, il y a un nombre immense, incalculable, de centaines de mille de milliers de kôtis de Kalpas, que je suis parvenu à l'état suprême de Buddha parfaitement accompli; mais je développe de temps en temps, aux yeux des créatures, des moyens de cette espèce, dont je possède l'emploi habile, dans le dessein de les convertir, et il n'y a là, de ma part, mensonge en aucune manière.
Now, young men of good family, what is your opinion? Would any one charge that physician with falsehood on account of his using that device? No, certainly not, Lord; certainly not, Sugata. He proceeded: In the same manner, young men of good family, I have arrived at supreme, perfect enlightenment since an immense, incalculable number of hundred thousands of myriads of kotis of Æons, but from time to time I display such able devices to the creatures, with the view of educating them, without there being in that respect any falsehood on my part.

諸善男子。於意云何。頗有人能説此良医虚妄罪不。
不也世尊。仏言。我亦如是。成仏已来。無量無辺百千万億那由他阿僧祇劫。為衆生故。以方便力言当滅度。亦無有能如法説我虚妄過者。

仏語諸族姓子。如是医者善権方便。令子病愈。寧可誹謗。彼医所処為不審乎。
諸菩薩白仏言。不也世尊。不也安住。仏言吾従無数不可計限億百千劫。発無上正真道意。懃苦無量毎行権便。示現教化発起群生。其父医者。謂如来也。諸児子者。謂五道生死人也。父他行而不在者。謂如来未出於世。諸子入城服毒薬*婉転者。謂在三界三毒所縛*婉転五道不能自済。父聞来還。謂仏如来行大悲哀。見三界人。或流五趣不能自出。故現世間。広説経法開化黎庶服薬病愈。謂発無上正真道意。立不退転無所従生。或得声聞縁覚乗。不至究竟。視薬形色香味不肯服者。謂六十二見諸堕邪者。見父年老留薬教子捨之去者。謂諸黎庶疑受道教。故現滅度。留諸経法以教後世。四輩弟子諷誦学問。思仏功徳発大道意。或得羅漢或得縁覚。仏見如是復還出世。一切衆生皆是吾子。諸族姓子。如来行権非徒虚妄。