十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 4, §3 (龍山和訳: §3)

Skt.: (R) 31.1-6 [B]

sa khalu punar bhavanto jinaputrā bodhisattvas tṛtīyāyāṃ bodhisattvabhūmau sthito 'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate duḥkhatāṃ cāśubhatāṃ cānāśvāsikatāṃ ca vipralopatāṃ cācirasthitikatāṃ ca kṣaṇikotpādanirodhatāṃ ca pūrvāntāsaṃbhavatāṃ cāparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṣate /

竺法護 T285:
T0285_.10.0468c03-05

仮使菩薩住第三地。観諸万物一切無常。苦空不浄不可保信。悉帰壊敗不久存立。適起尋滅。本無所成。当来未至。現在無住。

羅什 T286:
T0286_.10.0507a24-28

諸仏子。是菩薩摩訶薩。以是十心。得入第三地。能観一切有為法如実相。所謂。無常苦空。無我不浄。不久敗壊。不可信相。念念生滅。又不生不滅。不従前際来。不去至後際。現在不住。

六十華厳 T278:
T0278_.09.0551b02-05

菩薩住明地。能観一切有為法如実相。所謂無常。苦。無我。不浄。不久敗壊。不可信相。不生不滅。不従前際来。不去至後際。現在不住。

八十華厳 T279:
T0279_.10.0187b18-21

仏子。菩薩摩訶薩。住第三地已。観一切有為法如実相。所謂無常苦。不浄不安隠。敗壊不久住。刹那生滅。非従前際生。非向後際去。非於現在住。

唐訳 T287:
T0287_.10.0545a28-b02

唯諸仏子菩薩住此第三地時。観察一切諸有為行。皆見無常有苦不浄不可依怙。終皆敗壊不得久住。刹那生滅前際不来後際不去。現在不住。

Ch. 4, §4 (龍山和訳: §4)

Skt.: (R) 31.7-10 [C]

sa evaṃbhūtaṃ sarvasaṃskāragataṃ saṃpaśyann anabhisaraṃ nirākrandaṃ saśokaṃ saparidevaṃ sopāyāsaṃ priyāpriyavinibaddhaṃ duḥkhadaurmanasyopāyāsabahulam asaṃnicayabhūtaṃ rāgadveṣamohāgnisaṃpradīptam anekavyādhivivardhitaṃ cātmabhāvaṃ saṃpaśyan

竺法護 T285:
T0285_.10.0468c06-10

察於一切万物所有。皆帰没尽。已得入此無所有地。悉是憂悩。危厄衆難患害合会。結在憎愛之業。多有愁慼。咸以無常。婬怒痴火。甚為熾盛。因為成立。無所依怙。察此一切猶如幻化。

羅什 T286:
T0286_.10.0507a28-b03

菩薩如是。観一切有為法真実相。知此諸法。無作無起。無来無去。而諸衆生憂悲苦悩。憎愛所繋。無有停積。無定生処。但為貪恚痴火所然。増長後世苦悩火聚。無有実性。猶如幻化。

六十華厳 T278:
T0278_.09.0551b05-09

菩薩如是観一切有為法真実相。知諸法無作無起。無来無去。而諸衆生。憂悲苦悩。憎愛所繋。無有停積。無定生処。但為貪恚痴火所然。増長後世苦悩大聚。無有実性。猶如幻化。見如是已。

八十華厳 T279:
T0279_.10.0187b21-24

又観此法。無救無依。与憂与悲。苦悩同住。愛憎所繋。愁慼転多。無有停積。貪恚痴火。熾然不息。衆患所纒。日夜増長。如幻不実。見如是已。

唐訳 T287:
T0287_.10.0545b02-06

菩薩如是無倒観察一切行時。復観見身無有救者無所依怙。与憂与歎与悩相応。愛憎所繋多苦愁悩。無有停積。以貪恚痴猛火熾然共衆病長。見如是已

Ch. 4, §5 (龍山和訳: §5)

Skt.: (R) 31.11-15 [D]

bhūyasyā mātrayā sarvasaṃskārebhyaś cittam uccālayati tathāgatajñāne ca saṃpreṣayati / sa tathāgatajñānasyācintyatāṃ ca samanupaśyaty atulyatāṃ cāprameyatāṃ ca durāsadatāṃ cāsaṃspṛṣṭatāṃ ca nirupadravatāṃ ca nirupāyāsatāṃ cābhayapuragamanīyatāṃ cāpunarāvṛttitāṃ ca bahujanaparitrāṇatāṃ ca samanupaśyati /

竺法護 T285:
T0285_.10.0468c10-11

一切万物。悉為恐懼。無有救護。心数動移。便以違失本之慧。

羅什 T286:
T0286_.10.0507b03-07

見如是已。於一切有為法。転復厭離。趣仏智慧。是菩薩。知如来智慧不可思議。不可称量。有大勢力。無能勝者。無有雑相。無有衰悩憂悲之苦。能至無畏安隠大城。不復転還。能救無量苦悩衆生。

六十華厳 T278:
T0278_.09.0551b09-13

於一切有為法。転復厭離。趣仏智慧。是菩薩知如来智慧不可思議。不可称量。有大勢力。無能勝者。無有雑相。無有衰悩。能至無畏安隠大城。能救無量苦悩衆生。

八十華厳 T279:
T0279_.10.0187b24-27

於一切有為。倍増厭離。趣仏智慧。見仏智慧。不可思議。無等無量。難得無雑。無悩無憂。至無畏城。不復退還。能救無量。苦難衆生。

唐訳 T287:
T0287_.10.0545b06-09

従一切行令心勝進趣如来智印。此菩薩見如来智不可思議無等無量。難得無雑無災無悩。至無畏城不復退還。能救無量諸苦有情。

Ch. 4, §6 (龍山和訳: §6)

Skt.: (R) 31.16-24 [E]

sa evam apramāṇatāṃ ca tathāgatajñānasya samanupaśyann evaṃ bahūpadravatāṃ ca sarvasaṃskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānām antike daśa cittāśayān upasthāpayati / katamān daśa / yad utānāthātrāṇāpratiśaraṇacittāśayatāṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāgadveṣamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca satatasamitakleśagahanāvṛtaprasuptapratiśaraṇacittāśayatāṃ cāvilokanasamarthapratiśaraṇacittāśayatāṃ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṃ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṃ ca saṃsārasroto'nuvāhipratiśaraṇacittāśayatāṃ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca / imān daśa cittāśayān upasthāpayati /

竺法護 T285:
T0285_.10.0468c11-23

見如来慧不可思議。不可限量。不可称載。極遠巍巍。無有雑砕。亦無衆厄。無為常存。無畏第一。不復退転。多所済護。所見平等。已見如来無量聖慧。覩衆危厄。益加愍哀。念于衆生心行十事。何謂為十。一曰心念将済孤独危困。二曰常化貧乏使入道法。三曰消于婬怒痴火所然熾盛。四曰其心周旋生死而不造乱。五曰其心常欲蠲除塵労之穢覚未覚者。六曰其心顕燿令習自在。七曰勧導離善法者使楽大雅。八曰其心忘失仏法令入正道。九曰其心迷惑随生死流使返其源。十曰其心見在愚径而懐恐懼令立無畏。

羅什 T286:
T0286_.10.0507b07-13

如是見知仏智無量。見有為法無量苦悩。於一切衆生。転生殊勝十心。何等為十。衆生可愍。孤独無救。貧窮無所依止。三毒之火。熾然不息。閉在三有牢固之獄。常住煩悩諸悪刺林。無正観力。於善法中。欲楽心薄。失諸仏妙法。而常随順生死水行。驚畏涅槃。

六十華厳 T278:
T0278_.09.0551b13-19

如是見知仏智無量。見有為法無量苦悩。於一切衆生。転生殊勝十心。何等為十。衆生可愍。孤独無救。貧無依止。三毒之火熾然不息。閉在三有牢固之獄。常住煩悩諸悪刺林。無正観力。於善法中。欲楽心薄。失仏妙法。而常随順生死水流。怖畏涅槃。

八十華厳 T279:
T0279_.10.0187b27-c08

菩薩如是。見如来智慧。無量利益。見一切有為。無量過患。則於一切衆生。生十種哀愍心。何等為十。所謂見諸衆生孤独無依生哀愍心。見諸衆生貧窮困乏生哀愍心。見諸衆生三毒火然生哀愍心。見諸衆生諸有牢獄之所禁閉生哀愍心。見諸衆生煩悩稠林恒所覆障生哀愍心。見諸衆生不善観察生哀愍心。見諸衆生無善法欲生哀愍心。見諸衆生失諸仏法生哀愍心。見諸衆生随生死流生哀愍心。見諸衆生失解脱方便生哀愍心。是為十。

唐訳 T287:
T0287_.10.0545b09-17

菩薩如是見如来智無量利益見一切行無量災患。則此転更於有情所。発起十種心之意楽。何等為十。所謂孤独無依心之意楽。常恒貧窮心之意楽。以貪恚痴猛火熾然心之意楽。於有牢獄之所禁閉心之意楽。常無間断以諸煩悩稠林所覆心之意楽。不能観察心之意楽。無善法欲心之意楽。迷失仏法心之意楽。随生死流心之意楽。失解脱道心之意楽。発此十種心之意楽。

Ch. 4, §7 (龍山和訳: §7)

Skt.: (R) 32.1-4 [F]

sa evaṃ bahūpadravaṃ sattvadhātuṃ samanupaśyann evaṃ vīryam ārabhate / mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ pariśodhayitavyā uttārayitavyā niveśayitavyāḥ pratiṣṭhāpayitavyāḥ paritoṣayitavyāḥ saṃropayitavyā vinetavyāḥ pariṇirvāpayitavyā iti /

竺法護 T285:
T0285_.10.0468c23-26

彼已覩察衆生無数危厄。三界之患。輒修精進。吾当将済一切群黎。度之解脱令致清浄。使得超越。化之立之。勧之寤之。開之示之。令至滅度。

羅什 T286:
T0286_.10.0507b13-16

是菩薩。見衆生如是多諸衰悩。発大精進。是諸衆生。我応救。我応解。応令清浄。応令得脱。応著善処。応令安住。応令歓喜。応知所宜。応令得度。応使滅苦。

六十華厳 T278:
T0278_.09.0551b19-23

是菩薩見諸衆生如是衰悩。発大精進。是衆生等我応救。我応解。応令清浄。応令得脱。応著善処。応令安住。応令歓喜。応令知所宜。応令得度。応使滅苦。

八十華厳 T279:
T0279_.10.0187c08-12

菩薩如是。見衆生界。無量苦悩。発大精進。作是念言。此等衆生。我応救。我応脱。我応浄。我応度。応著善処。応令安住。応令歓喜。応令知見。応令調伏。応令涅槃。

唐訳 T287:
T0287_.10.0545b17-21

菩薩如是見有情界衆災患已。発大精進作是念言。此諸有情我応救済応令解脱。応令清浄応当抜出応令趣入応令安住。応令歓喜応令愛楽。応令調伏応令寂滅。

Ch. 4, §8 (龍山和訳: §8)

Skt.: (R) 32.5-10 [G]

sa evaṃ nirvidanugataś ca sarvasaṃskāragatyā apekṣānugataś ca sarvasattveṣv anuśaṃsānugataś ca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyukta evaṃ vyupaparīkṣate / katamena khalūpāyamārgeṇa śakyā ime sattvā evaṃ bahuduḥkhopakleśaprapatitā abhyuddhartum atyantasukhe ca nirvāṇe pratiṣṭhāpayituṃ sarvadharmaniḥsaṃśayatāṃ cānuprāpayitum iti /

竺法護 T285:
T0285_.10.0468c26-0469a03

已能如是。達至無為。普入万性。如斯将済一切衆生。所化若茲具一切智如来聖慧。心念勤修。擁護衆生。又自思之。以何因縁。以何方便。化此無数衆生之類。堕在苦悩塵労之厄。所遭焚焼。使立永安。令無復異。住在無礙三脱之門。

羅什 T286:
T0286_.10.0507b16-21

菩薩如是。善遠離一切有為法。深念一切衆生。見諸仏一切智有無量利益。即時欲具仏智慧救度衆生故。勤行菩薩道。作是思惟。以何因縁。以何方便。是諸衆生。堕在大苦諸煩悩中。当抜出之。使得永住畢竟常楽。

六十華厳 T278:
T0278_.09.0551b23-27

菩薩如是厭離一切有為法。深念衆生。見一切智無量利益。即時欲具仏智慧。救度衆生。勤行菩薩道。作是思惟。此諸衆生。堕在大苦諸煩悩中。以何方便。而抜済之。使得永住畢竟之楽。

八十華厳 T279:
T0279_.10.0187c12-16

菩薩。如是厭離一切有為。如是愍念一切衆生。知一切智智。有勝利益。欲依如来智慧。救度衆生。作是思惟。此諸衆生。堕在煩悩大苦之中。以何方便。而能抜済。令住究竟涅槃之楽。便作是念。欲度衆生。令住涅槃。

唐訳 T287:
T0287_.10.0545b21-25

菩薩如是於彼諸行深心厭離。於諸有情興悲恋心。於仏妙智見大勝利。以如来智為所依止。為救有情勤修加行作是思惟。此諸有情堕在衆苦煩悩雑染。以何等道而能抜済。令住究竟常楽涅槃。

Ch. 4, §9 (龍山和訳: §9)

Skt.: (R) 32.11-16 [H]

tasya bodhisattvasyaivaṃ bhavati / nānyatrānāvaraṇavimokṣajñānasthānāt / tac cānāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvadavabodhāt / sa ca sarvadharmayathāvadavabodho nānyatrāpracārānutpādacāriṇyāḥ prajñāyāḥ / sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt / tac ca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyād iti /

竺法護 T285:
T0285_.10.0469a03-08

已立斯法。開化他人。以無罣礙三脱慧門。無復異行。解一切法。知無所行。了本真諦。導之為行行無所行。以此慧明。不復観聴。猗他之義。唯学仏道。又心念言。何所為具一切仏法之根本也。唯以博聞分別義理。

羅什 T286:
T0286_.10.0507b21-26

即時知住無礙解脱智慧中者。乃可得此是無礙智慧解脱不離通達諸法如実智。無行行慧。如是智慧之明。従何而得。当知不離多聞決定智慧。復作是念。無礙解脱等諸仏法。以何為本。不離聞法為本。

六十華厳 T278:
T0278_.09.0551b27-c03

即時知住無礙解脱智慧中者。乃可得此。是無礙解脱智慧不離通達。諸法如実智。無行行慧。如是慧明従何而得。当知不離多聞決定智慧。復作是念。一切仏法以何為本。不離聞法為本。

八十華厳 T279:
T0279_.10.0187c16-20

不離無障礙解脱智。無障礙解脱智。不離一切法如実覚。一切法如実覚。不離無行無生行慧光。無行無生行慧光。不離禅善巧決定観察智。禅善巧決定観察智。不離善巧多聞。

唐訳 T287:
T0287_.10.0545b25-c01

即此菩薩便作是念。此皆不離以無障礙智解脱処。此無障礙智解脱。不離一切法如実覚。此一切法如実覚悟。不離無行無生行慧。此慧光明。不離静慮善巧決択妙慧観察。復此静慮善巧決択妙慧観察。皆不離於多聞善巧。

Ch. 4, §10 (龍山和訳: §10)

Skt.: (R) 32.17-22 [I]

sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati / rātridivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhadharmaparyeṣṭihetoḥ / dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī /

竺法護 T285:
T0285_.10.0469a08-11

以観此慧。益加増修。勤求正法。専精奉行。夙夜思法。欲聴受之。不以為厭。楽法不廃。発生好法。求法導法。志法由法。流法帰法。救法護法。行法。

羅什 T286:
T0286_.10.0507b26-29

菩薩如是念已。一切求法時。転加精進。日夜常楽聴法。無有厭足。心無休息。喜法愛法。依法随法。重法究竟法。帰法救法。随順行法。

六十華厳 T278:
T0278_.09.0551c03-06

菩薩如是知已。一切求法。転加精勤。日夜聴受。無有厭足。喜法。愛法。依法。順法。満法。弁法。究竟法。帰法。救法。随順行法。

八十華厳 T279:
T0279_.10.0187c20-23

菩薩如是。観察了知已。倍於正法。勤求修習。日夜唯願聞法喜法。楽法依法。随法解法。順法到法。住法行法。

唐訳 T287:
T0287_.10.0545c01-04

菩薩以是善観察智。専為訪求正法而行。日夜慕法聞法無厭。玩法楽法依法靡法。住法須法怙法帰法法随法行。

Ch. 4, §11 (龍山和訳: §11)

Skt.: (R) 32.23-33.9 [J]

sa evaṃ buddhadharmaparyeṣaṇābhiyukto nāsti tat kiṃcid dravyavittajātaṃ vā dhanadhānyakośakoṣṭhāgārajātaṃ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūparajatajātaṃ vā yāvat sarvāṅgapratyaṅgaparityāgo vā yan na parityajati tayā dharmakāmatayā / na ca tasmād duṣkarasaṃjñī bhavaty anyatra tasminn eva dharmabhāṇakapudgale duṣkarasaṃjñī bhavati yo ‘syaikadharmapadam api deśayati / sa dharmahetor nāsti tat kiṃcid upāttaṃ bāhyaṃ vastu yan na parityajati / nāsti tat kiṃcid ādhyātmikaṃ vastu yan na parityajati / nāsti tat kiṃcid guruparicaryopasthānaṃ yan nopādatte / nāsti sā kācin mānābhimānotsarganirmāṇopacāratā yāṃ nopādatte / nāsti sā kācit kāyikī pīḍā yāṃ nopādatte /

竺法護 T285:
T0285_.10.0469a11-20

善求道法。不慕世間無限宝物。無用諸蔵盈満之珍。已得自在。発意布施。不念有難唯思法師。於世難値甚為希有。以用法故無所愛惜。内外所有咸以布施。所可恵施。若施眷属。田地。財宝帑蔵。珍琦。瓔珞。妻子男女。頭目手足。耳鼻肌肉。支体衣食。及己身命。用経典故。無所貪悋。皆能恵施。用法典故。極重愛楽。所用安已。明珠如意。貴価璝琦。布施之時。謙下卑言。所可放施。不懐悔恨。身心不悩。

羅什 T286:
T0286_.10.0507b29-c09

菩薩如是。方便求法。所有珍宝。財物金銀等庫蔵無所匱惜。於此物中。不生難想。但於説法者。生難遭想。為求法故。於内外物。無不能捨世間所有可布施者。所謂。国土人民眷属。田業財物。摩尼宝珠。金銀庫蔵。象馬輦輿。衆宝瓔珞。諸厳身之具。妻子男女。及支節手足。耳目鼻舌。挙身施与。無所愛惜。又為求法故。於説法者。尽心恭敬。供養給侍。破除憍慢。我慢大慢。諸悪苦悩。無理等事。悉能忍受。深求法故。

六十華厳 T278:
T0278_.09.0551c06-14

菩薩如是方便求法。所有珍宝無所遺惜。於此物中。不生難想。但於説法者。生難遭想。為求法故。於内外物。無不能捨。国土人民。摩尼七宝。象馬輦輿。衆宝瓔珞。厳身之具。妻妾男女。肢節手足。挙身施与。無所愛惜。又為求法故。於説法者。尽心恭敬。供養給侍。破除憍慢。我慢大慢。諸悪苦悩。悉能忍受。深求法故。

八十華厳 T279:
T0279_.10.0187c23-28

菩薩如是。勤求仏法。所有珍財。皆無吝惜。不見有物。難得可重。但於能説仏法之人。生難遭想。是故菩薩。於内外財。為求仏法。悉能捨施。無有恭敬而不能行。無有憍慢而不能捨。無有承事而不能作。無有勤苦而不能受。

唐訳 T287:
T0287_.10.0545c04-10

菩薩如是為求仏法修正行時。無有少物或資生具。或財穀倉庫而不能捨。於此終無難作之想。唯於説法補特伽羅生難遭想。為仏法故無有少分執受外物而不能捨。無少内物而不能捨。無有師長不誓承事。除慢過慢。下意受行。無有身苦而不誓受。

Ch. 4, §12 (龍山和訳: §12)

Skt.: (R) 33.9-15 [J]

sa citro bhavaty aśrutadharmapadaśravaṇena na tv eva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena / sa citro bhavaty ekasubhāṣitagāthāśravaṇena na tv eva cakravartirājyapratilambhena / sa citro bhavaty aśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tv eva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena /

竺法護 T285:
T0285_.10.0469a20-23

其有受者。因是令度。所不聞法。聞之欣然。勝得三千大千国土満中珍宝。寧聞一偈不用梵釈転輪王位。修無央数百千劫行。

羅什 T286:
T0286_.10.0507c09-12

若得一句。未曽聞法。勝得満三千大千世界珍宝。得聞正法一偈。勝得転輪聖王。釈提桓因。梵天王処。無量劫住。

六十華厳 T278:
T0278_.09.0551c14-16

若得一句未曽聞法。勝得三千大千世界満中珍宝。得聞一偈。勝得転輪聖王。釈提桓因。梵天王処。無量劫住。

八十華厳 T279:
T0279_.10.0187c28-0188a03

若聞一句。未曽聞法。生大歓喜。勝得三千大千世界。満中珍宝。若聞一偈。未聞正法。生大歓喜。勝得転輪聖王位。若得一偈。未曽聞法。能浄菩薩行。勝得帝釈梵王位。住無量百千劫。

唐訳 T287:
T0287_.10.0545c10-14

若聞仏法一四句頌歓喜踊躍。勝得三千大千世界充満其中大珍宝聚。若聞一頌善説正法。歓喜勝得転輪王位聞未聞法是仏所説。能引正等覚能浄菩薩行歓喜踊躍。勝得一切釈梵王等。住百千劫極尊貴位。

Ch. 4, §13 (龍山和訳: §13)

Skt.: (R) 33.15-27 [J]

sa ced idaṃ kaścid evaṃ brūyāt / evam ahaṃ tulyam idaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhanaṃ saṃśrāvayeyaṃ sa cet tvaṃ mahatyām agnikhadāyāṃ saṃprajvalitāyām ekajvālībhūtāyām ātmānaṃ prapātayeḥ / mahāntaṃ ca duḥkhavedanopakramaṃ svaśarīreṇopādadyā iti / tasyaivaṃ bhavati / utsahe ‘ham ekasyāpi dharmapadasya samyaksaṃbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāv agniparipūrṇe brahmalokād ātmānam utsraṣṭum / kiṃ punaḥ prākṛtāyām agnikhadāyām / api tu khalu punaḥ sarvair nirayāpāyaduḥkhasaṃvāsair apy asmābhir buddhadharmāḥ paryeṣitavyāḥ kiṃ punar manuṣyaduḥkhasaṃvāsair iti / sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṣate / yathāśruteṣu dharmeṣu ca yoniśaḥpratyavakṣeṇajātīyo bhavati /

竺法護 T285:
T0285_.10.0469a23-b03

或有来謂。卿今所興習。是平等正覚之業。菩薩浄行。仮欲得聞此大正法。自投大火。更無極苦苦悩之患。越斯大火。若使己身。遭是困厄。乃成仏道。即念言。今我身求経。道寧愛楽一句法。不用此身。正使此三千世界満中火至梵天。求法故自投中。況小火也。設命堕在一切地獄。苦痛不安。故当勤慕。求于法典。況復値遇人間之悩。以此方便。求于経典。若使聞法。如法観察。一心解達。

羅什 T286:
T0286_.10.0507c12-19

是菩薩。若有人。来作是言。我与汝仏所説法一句。能浄菩薩所行道。令汝得聞。若能入大火坑受大苦者。当以相与。是菩薩作是念。我受一句法故。尚於三千大千世界火坑。従梵天投下。何況堕小火坑。我等求法応尽受一切諸地獄苦。猶応求法。何況人中。諸小苦悩。為求法故。発如是心。又如所聞法。心常喜楽。悉能正観。

六十華厳 T278:
T0278_.09.0551c16-24

是菩薩若有人来作如是言。我有仏所説法一句。能浄菩薩道。汝今若能入大火阬。受大苦者。当以相与。是菩薩作是念。我受一句法故。設令三千大千世界大火満中。尚従梵天而自投下。何況小火。我尽受一切諸地獄苦。猶応求法。何況人中諸小苦悩。為求法故。発如是心。又如所聞法。心常喜楽。悉能正観。

八十華厳 T279:
T0279_.10.0188a03-11

若有人言。我有一句。仏所説法。能浄菩薩行。汝今若能入大火阬。受極大苦。当以相与。菩薩爾時。作如是念。我以一句。仏所説法。浄菩薩行故。仮使三千大千世界。大火満中。尚欲従於梵天之上。投身而下。親自受取。況小火阬。而不能入。然我今者。為求仏法。応受一切地獄衆苦。何況人中。諸小苦悩。菩薩如是。発勤精進。求於仏法。如其所聞観察修行。

唐訳 T287:
T0287_.10.0545c15-24

設有告言我有一句。仏所説法能引正等覚能浄菩薩行。汝今若能投極熾然大焔火坑。受劇苦者当為汝説。菩薩聞已作是念言。我為一句仏所説法。能引等正覚能浄菩薩行。正使火坑量等三千大千世界。満中熾火我従梵天尚投身入。況小火坑。又復我等為求仏法。尚応久処大捺落迦諸険悪趣受大苦悩。況於人中諸余小苦而不能受。菩薩発起如是精進求正法已。如其所聞而能如理内審観察。

Ch. 4, §14 (龍山和訳: §14)

Skt.: (R) 33.28-34.9 [K]

tāṃś ca dharmān śrutvā svacittanidhyaptyaiko rahogata evaṃ mīmāṃsate / dharmānudharmapratipattyeme buddhadharmā anugantavyā na kevalaṃ vākkarmapariśuddhyeti / so 'syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetor viviktaṃ kāmair viviktaṃ pāpakair akuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / sa vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / sa prīter virāgād upekṣako viharati smṛtimān saṃprajānan sukhaṃ ca kāyena pratisaṃvedayati yat tad āryā ācakṣanta upekṣakaḥ smṛtimān / sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasaṃpadya viharati / sa sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati /

竺法護 T285:
T0285_.10.0469b03-13

彼若聴経。自伏己心。念志上道。識如是意。在於経典。而行要法。慕楽仏道。終不唐挙。口言清浄。照察如是。住菩薩地。寂除情欲。消滅諸悪不善之法。専惟善業。歓悦安隠。成第一禅。又除想念。其内寂然。而心一矣。無復思想。随時順行。歓悦安隠。成第二禅。又好喜離。欲造恬泊行。其心寂黙。身意快然。猶如衆聖所言。観察其心。安隠行第三禅。又除其楽。棄捐衆苦。消竭前本。無楽無苦。専精永然其心清浄。行第四禅。

羅什 T286:
T0286_.10.0507c19-27

是菩薩。聞諸法已。降伏其心。於空閑処。心作是念。如説行者。乃得仏法。不可但以口之所言。菩薩如是。能住明地。即離諸欲悪不善法。有覚有観。離生喜楽。入初禅。滅覚観。内清浄心一処無覚無観。定生喜楽。入二禅。離喜故。行捨心念安慧身受楽。諸賢聖。能説能捨。常念受楽。入三禅。断苦断楽故。先滅憂喜故。不苦不楽。行捨念浄。入四禅。

六十華厳 T278:
T0278_.09.0551c24-0552a02

是菩薩聞諸法已。降伏其心。於空閑処。心作是念。如説行者。乃得仏法。但以口言。無有是処。菩薩如是則離欲悪。不善法。有覚有観。離生喜楽。入初禅。滅覚観。内清浄。心一処無覚無観。定生喜楽。入二禅。離喜行捨。成就念慧。身受楽。諸賢聖能説能捨。常念受楽。入三禅。断棄苦楽。憂喜已滅。不苦不楽。行捨念浄。入四禅。

八十華厳 T279:
T0279_.10.0188a11-19

此菩薩。得聞法已。摂心安住。於空閑処。作是思惟。如説修行。乃得仏法。非但口言。而可清浄仏子。是菩薩。住此発光地時。即離欲悪不善法。有覚有観。離生喜楽。住初禅。滅覚観。内浄一心無覚無観。定生喜楽。住第二禅。離喜住捨。有念正知。身受楽。諸聖所説。能捨有念受楽。住第三禅。断楽先除。苦喜憂滅。不苦不楽。捨念清浄。住第四禅。

唐訳 T287:
T0287_.10.0545c24-0546a06

聞正法已独居静処心自決了作是思惟。以正修行法随法行。方得名為随順仏法。非但純以語業演説而得清浄。菩薩住是発光地時。為欲修行法随法行。離欲離諸悪不善法。有尋有伺。離生喜楽。入初静慮具足安住。尋伺寂静内等浄故一心趣故。無尋無伺定生喜楽。入第二静慮具足安住。於喜離欲安住於捨正念正知。有身受楽。於是処所。諸聖宣説。具足捨念及以正知。住身受楽入第三静慮具足安住。楽断苦断先喜憂没。不苦不楽捨念清浄。入第四静慮具足安住。

Ch. 4, §15 (龍山和訳: §15)

Skt.: (R) 34.9-17 [K]

sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati / sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati / sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati / sa sarvaśa ākiṃcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati / tenānabhiratipadasthānena nānyatra dharmānudharmapratipattim upādāya /

竺法護 T285:
T0285_.10.0469b13-19

彼則越度一切色想。已超色想。逮有無想。入于名号。因時思念若干名想。輒以修行無量虚空虚空之想。彼已越度諸虚空想。因修奉行無量識慧之想。彼則越度諸虚空想。便無所著。修無所有。已度一切無所有業。因修無想。亦不離想。則不楽余。所興発処。唯奉道法。

羅什 T286:
T0286_.10.0507c27-0508a04

是菩薩。過一切色相。滅一切有対相。不念一切別異相故知無辺虚空。即入虚空無色定処。過一切虚空相。知無辺識。即入識無色定処。過一切識相。知無所有。即入無所有。無色定処。過一切無所有処。知非有想非無想安隠。即入無色非有想非無想処。但随順諸法行故。而不楽著。

六十華厳 T278:
T0278_.09.0552a02-09

是菩薩過一切色相。滅一切有対相。不念一切別異相。故知無辺虚空。即入虚空無色定処。過一切虚空相。知無辺識。即入識無色定処。過一切識相。知無所有。即入無所有無色定処。過一切無所有処。知非有想非無想安隠。即入非有想非無想無色定処。順諸法行。而不楽著

八十華厳 T279:
T0279_.10.0188a19-24

超一切色想。滅有対想。不念種種想。入無辺虚空。住虚空無辺処。超一切虚空無辺処。入無辺識。住識無辺処。超一切識無辺処。入無少所有。住無所有処。超一切無所有処。住非有想非無想処。但随順法故。行而無所楽著

唐訳 T287:
T0287_.10.0546a06-13

又此菩薩超一切種色之想故。滅没一切有対想故。以不作意種種想故知無辺虚空。入空無辺処具足安住。超一切種空無辺処。知無辺識。入識無辺処具足安住。超一切種識無辺処。知無所有。入無所有処具足安住。超一切種無所有処。知非想非非想。入於非想非非想処具足安住。但為随順法随法行。不以楽著安足処也

Ch. 4, §16 (龍山和訳: §16)

Skt.: (R) 34.18-23 [L]

sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loka ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati / evaṃ karuṇāsahagatena cittena / muditāsahagatena cittena / upekṣāsahagatena cittena viharati /

竺法護 T285:
T0285_.10.0469b19-23

因修慈心。広大無際。不可限量。無怨不恨。欲護衆生。一志普周。遵行悦予。慈念十方。哀喜行護。亦復如是。其心広大。愍護無際。無怨不恨。欲済衆生。救護十方。具四等心。一切蒙安。

羅什 T286:
T0286_.10.0508a04-09

是菩薩。以慈心高広無量。無瞋無恨無悩害。以信解力。遍満一方。二方。三方四方。四維上下。亦復如是。悲心喜心捨心。高広無量。無瞋恨無悩害。以信解力。遍満一方。第二三。四方四維上下。亦復如是。

六十華厳 T278:
T0278_.09.0552a10-11

是菩薩以慈心広大無量。無瞋恨。無悩害。以信解力。遍満十方。悲喜捨心亦復如是。

八十華厳 T279:
T0279_.10.0188a25-27

仏子。此菩薩。心随於慈広大無量不二。無怨無対。無障無悩。遍至一切処。尽法界虚空界。遍一切世間。住悲喜捨。亦復如是

唐訳 T287:
T0287_.10.0546a14-20

復次菩薩修慈倶心。広大無二無量無恨無怨無障無所悩害。遍至一切極於法界尽虚空性。諸世界中以慈普覆一切世間具足安住。修悲倶心修喜倶心亦復如是。修捨倶心広大無二無量無恨無怨無障無所悩害。遍至一切極於法界尽虚空性。諸世界中以捨普覆一切世間具足安住。

Ch. 4, §17 (龍山和訳: §17)

Skt.: (R) 34.24-35.9 [M]

so ‘nekavidhām ṛddhividhiṃ pratyanubhavati / pṛthivīm api kampayati / eko 'pi bhūtvā bahudhā bhavati / bahudhāpi bhūtvaiko bhavati / āvirbhāvaṃ tirobhāvam api pratyanubhavati / tiraḥkuḍyaṃ tiraḥprākāraṃ parvatam apy asajjan gacchati / tadyathāpi nāmākāśe / ākāśe 'pi paryaṅkena krāmati / tadyathāpi nāma pakṣiśakuniḥ / pṛthivyām apy unmajjananimajjanaṃ karoti / tadyathāpi nāmodake / udake ‘py amajjan gacchati / tadyathāpi pṛthivyām / dhūmayati / prajvalati / tadyathāpi nāma mahān agniskandhaḥ / svakāyād api mahāvāridhārā utsṛjati / tadyathāpi nāma mahāmeghaḥ / yābhir vāridhārābhir ayaṃ trisāhasramahāsāhasro lokadhātur ādīptaḥ pradīptaḥ saṃprajvalito 'gninaikajvālībhūto nirvāpyate / imāv api candrasūryāv evaṃ maharddhikāv evaṃ mahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokam api kāyena vaśaṃ vartayati /

竺法護 T285:
T0285_.10.0469b23-c01

又彼修成若干変化。神足示現。震動天地。以一身化為無数身。以無数身。還合一身。徹越虚空。通過牆壁。入出太山。須弥鉄囲。無所罣礙。如遊虚空。虚空中坐。猶如飛鳥出没于地。如入在水。履水上行如行于地。身出烟火如大炬然。察是日月。神足巍巍。威神無極。遊行四域。消除闇冥。以手捫摸日月宮殿。其身遠超。上至梵天。

羅什 T286:
T0286_.10.0508a09-15

是菩薩。有種種神通力。能動大地。一身為多身。多身為一身。現滅還出。石壁山障。皆能徹過。如行虚空。於虚空中。加趺而去。猶如飛鳥入出於地。如水無異。履水如地。身出烟焔。如大火聚。日月有大神徳威力。而能以手。捫摸摩之。身力自在。乃至梵世。

六十華厳 T278:
T0278_.09.0552a12-17

是菩薩有神通力。能動大地。一身為多身。多身為一身。現没還出。石壁皆過。如行虚空。於虚空中。跏趺而去。猶如飛鳥。履水如地。入地如水。身出煙焔。如大火聚。日月威徳。而能以手捫摸摩之。身力自在。乃至梵世。

八十華厳 T279:
T0279_.10.0188a28-b05

仏子。此菩薩。得無量神通力。能動大地。以一身為多身。多身為一身。或隠或顕。石壁山障。所往無礙。猶如虚空。於虚空中。跏趺而去。同於飛鳥。入地如水。履水如地。身出煙焔。如大火聚。復雨於水。猶如大雲。日月在空。有大威力。而能以手。捫摸摩触。其身自在。乃至梵世。

唐訳 T287:
T0287_.10.0546a20-26

復次菩薩受用無量諸神変事震動大地。一身為多身多身為一身。或顕或隠迅疾無礙。牆壁山嶂皆能徹過如行於空。於虚空中跏趺而去猶如飛鳥。出没於地猶若水中。履水如地。身出煙焔如大火聚。従身注水喩如大雲。此之日月大神徳有大威勢。以手捫摸乃至梵世転身自在。

Ch. 4, §18 (龍山和訳: §18)

Skt.: (R) 35.10-13 [M]

sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakenobhayān śabdān śṛṇoti divyān mānuṣyākān sūkṣmān audārikāṃś ca / ye dūre 'ntike vāntaśo daṃśamaśakakīṭamakṣikāṇām api śabdān śṛṇoti / [eṣā divyaśrotrābhijñā] /

竺法護 T285:
T0285_.10.0469c01-02

耳之徹聴。清浄洞達。過於天人。聞其言声諸天人民。

羅什 T286:
T0286_.10.0508a15-16

是菩薩。以清浄天耳。過於人耳。悉聞人天音声遠近。

六十華厳 T278:
T0278_.09.0552a17-18

是菩薩天耳清浄。過天人耳。悉聞人天音声遠近。

八十華厳 T279:
T0279_.10.0188b05-07

此菩薩。天耳清浄。過於人耳。悉聞人天。若近若遠。所有音声。乃至蚊蚋。虻蠅等声。亦悉能聞。

唐訳 T287:
T0287_.10.0546a27-28

以天耳界清浄過人悉聞人天二種音声。若近若遠乃至蚊蚋蜣蜋等悉聞其声。

Ch. 4, §19 (龍山和訳: §19)

Skt.: (R) 35.14-22 [M]

sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / sarāgaṃ cittaṃ sarāgacittam iti yathābhūtaṃ prajānāti / virāgaṃ cittaṃ virāgacittam iti prajānāti / sadoṣam / vigatadoṣam / samoham / vigatamoham / sakleśam / niḥkleśam / parīttam / vipulam / mahadgatam / apramāṇam / saṃkṣiptam / [vistīrṇam] / samāhitam / asamāhitam / vimuktam / avimuktam / sāṅganam / anaṅganam / audārikaṃ cittam audārikacittam iti yathābhūtaṃ prajānāti / anaudārikaṃ cittam anaudārikaṃ cittam iti yathābhūtaṃ prajānāti / iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / [ity eṣā paracittajñānāmijñā] /

竺法護 T285:
T0285_.10.0469c02-09

又復了知衆生心念。所念如是。知有欲心無欲之心。有恚心無恚心。有痴心無痴心。有塵労心。無塵労心。小心大心。多心少心。要心無要心。乱心正心。定心不定心。解脱心無脱心。最上心無上心。審見本末。皆悉知之。如是一切分別衆生諸心所念。善悪禍福。道俗真偽。靡所不達。

羅什 T286:
T0286_.10.0508a16-21

是菩薩。以他心智。如実知他心。染心如実知染心。離染心如実知離染心。瞋心離瞋心。痴心離痴心。垢心離垢心。小心大心。散乱心如実知散乱心。定心不定心。縛心解心。有上心無上心。如実知有上心無上心。如是以自心知他心。

六十華厳 T278:
T0278_.09.0552a18-23

是菩薩以他心智。如実知他心欲心。如実知欲心。離欲心。如実知離欲心。瞋心。離瞋心。痴心。離痴心。垢心。離垢心。小心。大心。広心。狭心。乱心。無乱心。定心。不定心。縛心。解心。有上心。無上心。如実知有上心。無上心。

八十華厳 T279:
T0279_.10.0188b07-14

此菩薩。以他心智。如実而知他衆生心。所謂有貪心如実知有貪心。離貪心如実知離貪心。有瞋心離瞋心。有痴心離痴心。有煩悩心無煩悩心。小心広心。大心無量心。略心非略心。散心非散心。定心非定心。解脱心非解脱心。有上心無上心。雑染心非雑染心。広心非広心。皆如実知。菩薩如是。以他心智。知衆生心。

唐訳 T287:
T0287_.10.0546a28-b04

以他心智如実而知他有情心。所謂有貪心如実知有貪心。離貪心如実知離貪心。有瞋離瞋有痴離痴有染離染。狭小広大無量聚散。住定出定已得解脱未得解脱。有亹無亹麁心細心皆如実知。菩薩如是以他心智。於他有情他数取趣心之所念心自了知。

Ch. 4, §20 (龍山和訳: §20)

Skt.: (R) 35.23-35 [M]

so 'nekavidhaṃ pūrvanivāsam anusmarati / ekām api jātim anusmarati / dve tisraś catasraḥ pañca daśa viṃśati triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśatam anusmarati / anekāny api jātiśatāny anekāny api jātiśatasahasrāṇi saṃvartakalpam api vivartakalpam apy anekān api saṃvartavivartakalpān apy anusmarati / kalpaśatam api kalpasahasram api kalpakoṭīm api kalpakoṭīśatam api kalpakoṭīsahasram api kalpakoṭīśatasahasram api yāvad anekāny api kalpakoṭīniyutaśatasahasrāṇy anusmarati / amutrāham āsam evaṃnāmā / evaṃgotraḥ evaṃjātir evamāhāra evamāyuḥpramāṇa evaṃcirasthitika evaṃsukhaduḥkhapratisaṃvedī / so 'haṃ tataś cyuto 'tropapannaḥ / tataś cyuta ihopapannaḥ / iti sākāraṃ soddeśaṃ sanimittam anekavidhaṃ pūrvanivāsam anusmarati / [eṣā pūrvanivāsānusmṛtyabhijñā] /

竺法護 T285:
T0285_.10.0469c09-15

又識無限前宿所居。一生十生。百生千生。不可称載宿命時事。悉識別之。劫壊劫成。悉知無数不可計会天地成敗。吾曽更歴国土処所。名姓如是。所遊飲食。寿命長短。衣服好醜。所遭苦楽。彼没生此。此没生彼。此没生此。彼没生彼。周遍没来生。尋復還返。以是比類。暁知無限前宿所更。

羅什 T286:
T0286_.10.0508a21-29

是菩薩。念知宿命。諸所生処。所謂。一世二世。三四五世。乃至十二十三十。四十五十。乃至百世千世。万世百千万億那由他世。一劫二劫。乃至百千万億那由他無量劫数。其中諸劫。無量成壊。於諸劫中。所経因縁。悉能念知。我生彼処。如是種族。如是姓名。如是飲食。如是苦楽。如是久住。我於彼死。生於此間。於此間死。生於彼間。如是種種。相貌因縁。悉能念知。

六十華厳 T278:
T0278_.09.0552a23-29

是菩薩念知宿命諸所生処。一世二世。乃至百千万億那由他世。一劫二劫。乃至百千万億那由他劫。其中諸劫。無量成壊。於諸劫中。所経因縁。悉能念知。我生彼処如是種族。如是姓名。如是飲食。如是苦楽。如是久住。我於彼死。生於此間。於此間死。生於彼間。如是種種。悉能念知

八十華厳 T279:
T0279_.10.0188b14-22

此菩薩。念知無量宿命差別。所謂念知一生。念知二生。三生四生。乃至十生。二十三十。乃至百生。無量百生。無量千生。無量百千生。成劫壊劫。成壊劫。無量成壊劫。我曽在某処。如是名。如是姓。如是種族。如是飲食。如是寿命。如是久住。如是苦楽。我於彼死。生於某処。従某処死。生於此処。如是形状。如是相貌。如是言音。如是過去。無量差別。皆能憶念。

唐訳 T287:
T0287_.10.0546b04-15

以宿住智随念。無量諸宿住事謂能随念。自他一生二三四五至十二十三四五十。乃至百生多百多千多百千生。成劫壊劫及成壊劫乃至随念。無量成壊劫随念百劫随念千劫百千劫倶胝劫百倶胝劫千倶胝劫百千倶胝劫。乃至無量百千倶胝那庾多劫皆能随念。謂我宿生曽在某処。如是名如是性如是種族如是形貌。如是飲食如是寿量如是久住如是苦楽。従彼処没来生此処。従此処没往生於彼。如是形貌如是言説。若略若広諸宿住事皆能随念。

Ch. 4, §21 (龍山和訳: §21)

Skt.: (R) 36.1-14 [M]

sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati / cyavamānān upapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān yathākarmopagān sattvān yathābhūtaṃ prajānāti / ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatā] āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātanirayeṣūpapadyante / ime punar bhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇām anapavādakāḥ samyagdṛṣṭikarmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇāt sugatau svarge devalokeṣūpapadyanta iti / [prajānāti / evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati / cyavamānān upapadyamānān ... yathābhūtaṃ paśyati /

竺法護 T285:
T0285_.10.0469c15-22

已復清浄。清浄天眼。過諸天眼。見人生死善悪所帰。尊卑貴賤。如所作受。又此衆生身行善。口言善。心念善。不謗聖賢。奉修正見。寿尽身散。得上天生。又若衆生。身行悪。口言悪。心念悪。誹謗聖賢。或於邪見。寿尽身散。堕于地獄以浄天眼。普見天人。蜎飛蠕動蚑行之類。所行禍福善悪所趣。

羅什 T286:
T0286_.10.0508a29-b07

是菩薩。天眼清浄。過於人眼。見衆生生死。形色好醜善悪。貧賤富貴。趣善悪道。随業受報。皆如実知。所謂。是諸衆生。成就身悪業。成就口悪業。成就意悪業。距逆賢聖。受邪見教。起罪業因縁故。身死堕悪道。生在地獄。是諸衆生。成就善身業。善口業。善意業。不逆賢聖。信受正見。行善業因縁故。死後生善処天上。

六十華厳 T278:
T0278_.09.0552a29-b08

是。菩薩天眼清浄。過天人眼。見諸衆生死此生彼。形色好悪。貧賤富貴。趣善悪道随業受報。皆如実知。所謂是諸衆生。成就身悪業。口悪業。意悪業。拒逆賢聖。受邪見教。起罪業因縁故。身壊命終。堕於悪道。是諸衆生。成就身善業。口善業。意善業。不逆賢聖。信受正見。行善業因縁故。身壊命終。生於善処。

八十華厳 T279:
T0279_.10.0188b22-29

此菩薩。天眼清浄。過於人眼。見諸衆生。生時死時。好色悪色。善趣悪趣。随業而去。若彼衆生。成就身悪行。成就語悪行。成就意悪行。誹謗賢聖。具足邪見。及邪見業因縁。身壊命終。必堕悪趣。生地獄中。若彼衆生。成就身善行。成就語善行。成就意善行。不謗賢聖。具足正見。正見業因縁。身壊命終。必生善趣。諸天之中。菩薩天眼。皆如実知。

唐訳 T287:
T0287_.10.0546b15-25

以天眼界清浄過人。見諸有情死時生時。好色悪色善趣悪趣。若劣若勝随業所行。諸有情類皆如実知。謂彼有情成就身語及意悪行。誹謗賢聖具足邪見由邪見業。現受因縁身壊命終。堕険悪趣生捺落迦。復彼有情成就身語及意善行。讃美賢聖成就正見由正見業。現受因縁身壊命終。当昇善趣生於天中受諸快楽。菩薩如是以天眼界清浄過人。以共形貌以共言説。見諸有情死時生時。好色悪色善趣悪趣。若劣若勝随業所行。諸有情類皆如実知。

Ch. 4, §22 (龍山和訳: §22)

Skt.: (R) 36.15-19 [M]

sa imāni dhyānāni vimokṣān samādhīn samāpattīś ca samāpadyate vyuttiṣṭhate / na ca teṣāṃ vaśenopapadyate 'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate / tat kasya hetoḥ / tathā hi tasya bodhisattvasyopāyakauśalyābhinirhṛtā cittasaṃtatiḥ /

竺法護 T285:
T0285_.10.0469c22-24

又以一心三昧正受。若従定起。不用此徳。有所向生。唯覩具足菩薩道品。願有所済。故示現生。

羅什 T286:
T0286_.10.0508b07-09

是菩薩。於諸禅定。解脱三昧。能入能出。而不随生。但見何処。有助菩提法処。以願力故。能生其中。

六十華厳 T278:
T0278_.09.0552b08-10

是菩薩於諸禅定解脱三昧。能入能出。而不随生。有助菩提法処。以願力故。能生其中。

八十華厳 T279:
T0279_.10.0188b29-c03

此菩薩。於諸禅三昧。三摩鉢底能入能出。然不随其力受生。但随能満菩提分処。以意願力。而生其中

唐訳 T287:
T0287_.10.0546b25-28

而此菩薩於彼静慮解脱等持及諸等至。随意入出而不由彼威力受生。若見彼処速能円満菩提分法故。以願力而生其中。