<<Previous

Ch. 3, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

mahāsaṃsārāṭavīkāntāramārgaprapannā vateme sattvā ayogakṣemiṇo 'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṃchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇaniḥsaraṇasaṃjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtās te 'smābhir evaṃvidhāt saṃsārāṭavīkāntāradurgād uttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ /

衆生堕在生死困患地獄畜生餓鬼苦門。漂在邪見六十二疑。羅網所縵。愚痴所蔽。邪径所迷。遊盲瘂路。不親聖師。無有救護。有所帰趣。無解脱業。為賊所劫。魔鬼在心。遠離仏心。吾当将養。度生死原曠野懸路。立之無難。前在無畏一切智城。

是諸衆生。堕在生死険道中。将堕地獄畜生餓鬼深坑。入悪邪見網中。為種種愚痴叢林所覆。随逐虚妄邪道逕路。常為愚痴之所盲冥。遠離有智導師。非是出道。謂為出要。堕悪魔道随順魔意。遠離仏意。我等応令是衆生。度於生死険道艱難。安処令住一切智人無畏大城。無諸衰悩。

是諸衆生。堕生死道。将墜地獄。畜生餓鬼。入邪見網。為種種愚痴叢林所覆。随逐虚妄邪道径路。常為愚痴之所盲冥。遠離導師。非出要道謂為出要。随順魔心。遠離仏意。我応令彼度於生死険道艱難。安処令住一切智人。無畏大城。無諸衰悩。

又作是念。一切衆生。在於生死。険道之中。将堕地獄。畜生餓鬼。入悪見網中。為愚痴稠林所迷。随逐邪道。行顛倒行。譬如盲人。無有導師。非出要道。謂為出要。入魔境界。悪賊所摂。随順魔心。遠離仏意 我当抜出如是険難。令住無畏一切智城。

是諸有情馳騁生死曠野険道。将堕地獄傍生餓鬼悪趣深坑。投妄悪見邪見絙網。愚痴榛梗之所覆蔽。行邪僻路。喪失慧目。闕大導師。有非出離想遊波旬境。劫賊所擒遠離大悲善巧導者。趣入諸魔意楽稠林。去仏意楽極為深遠。此諸有情我当従彼如是生死曠野険難救抜済度。令得安住一切智智無畏大城。