<<Previous

Ch. 3, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

mahaughormyāmathair nimagnā vateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛtāḥ saṃsāraśroto 'nuvāhinas tṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṃsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṃchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥputībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṃtārakavirahitā anāthā aparāyaṇā aśaraṇās te 'smābhir mahākaruṇākuśalamūlabalenoddhṛtya nirupadrave 'rajasi kṣeme śive 'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ /

衆生堕在大林盛火欲処色処無色之処。浮泅三淵。為生死流。所見漂没。随恩愛江。大患所摂。強在愚痴。心念貪婬。志思危害。欲行賊役。而計有身。猶海水岸。婬鬼所迷。随放逸走。慕入嗜欲。住己自大。各懐異心。未度想度。或諸衰入。而為震動。遠衆徳本。吾等当化。修大徳本。道力抜救。令在滅度。使離恐懼衆危之厄。因建立之於一切智。

是諸衆生。為諸煩悩暴水所没。常為欲流有流。見流無明流所漂。常随生死。相続不絶。入大愛河。為諸煩悩勢力所食。不能得求出要之道。常為欲覚瞋覚悩覚悪虫所害。又為身見水虫羅刹所執。入於五欲深流洄澓諸難之中。為喜愛淤泥之所染汚。我慢陸地之所焦枯。無所帰趣。於十二入怨賊聚落。不能得出。不遇導師能正度者。我等応於是衆生。生大慈悲。以大善根力。而抜済之。得安隠処。離諸驚怖隠没。住一切智慧宝洲。

是諸衆生。為諸煩悩暴水所没。欲。有。見。無明。四流所漂。随生死流。入大愛河。為諸煩悩勢力所食。不能得求出要之道。常為欲覚。恚覚。悩覚。悪虫所害。又為水中身。見羅刹所執。入於五欲深流洄復。喜愛淤泥之所没溺。我慢陸地之所燋枯。無所帰趣。於十二入怨賊聚落。不能得出。不遇導師能正度者。我応於彼生大慈悲。以善根力。而抜済之。得安隠処。離諸恐怖。住於一切智慧宝洲。

又作是念。一切衆生。為大瀑水波浪所没。入欲流有流。無明流見流。生死洄澓。愛河漂転。湍馳奔激。不暇観察。為欲覚恚覚害覚。随逐不捨。身見羅刹。於中執取。将其永入愛欲稠林。於所貪愛深生染著。住我慢原阜。安六処聚落。無善救者。無能度者。我当於彼。起大悲心。以諸善根。而為救済。令無災患。離染寂静。住於一切智。慧宝洲。

是諸有情没大瀑流。波浪淪溺入欲有見。無明瀑流㳂生死駛愛河漂転。湍馳奔激不暇観察。随順欲恚害覚弥漫。身見羅刹之所執持。趣入欲習気洄澓旋返。於中沈溺欣楽淤泥洪濤漂擲。我慢灘渚無有依怙。不能超越六処聚落。遠離善巧能済度者。我以大悲善根勢力。救抜令住於無災患離塵寂静。無諸恐怖一切智洲。