<<Previous

Ch. 3, § 29

(Japanese Tranl. by S. Tatsuyama:§29)

Next>>

ruddhā vateme sattvā bahuduḥkhadaurmanasyopāyāsabahule 'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake te 'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame 'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ /

衆生悉為貪楽所縛。無数苦痛。愁慼之悩。多所志慕。憎愛所結。合会別離。而相恋嫪。無明所蔽。受在三界。吾等当開示其正路。至無罣礙。脱三界難。令立滅度無為之道。

是諸衆生。深心貪著。多有憂悲苦悩患難。憎愛所縛。欲械所繋。入於三界無明稠林。我等応令是衆生。遠離一切三界所著。令住離相無礙涅槃。

是諸衆生。深心貪著。多有憂悲。苦悩患難。憎愛所縛。欲械所繋。入於三界無明稠林。我応令彼遠離一切三界所著。令住離相無礙涅槃。

又作是念。一切衆生。処世牢獄。多諸苦悩。常懐愛憎。自生憂怖。貪欲重械之所繋縛。無明稠林。以為覆障。於三界内。莫能自出。我当令彼。永離三有。住無障礙。大涅槃中。

是諸有情閉在於彼多苦愁悩憂。随非愛愛憎連縛。常与愁歎相応。随転渇愛械鋜之所撿繋。無明昏暗稠林。覆障三界牢獄。我当令彼永離三界。住無障礙究竟涅槃。