<<Previous

Ch. 3, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

ātmātmīyābhiniviṣṭā vateme sattvāḥ skandhālayānuccalitāś caturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṃniśritāś caturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṃvedinas te 'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yad uta sarvāvaraṇaprahāṇanirvāṇe /

衆生悉為猗見吾我。五陰諸入。不可転移。処四顛倒。依六衰舎。為諸悪賊。所見攻撃。遭無量苦。吾等当化。除諸患厄。一切陰蓋。使至無為。

是諸衆生。深著我我所。於五陰樔窟。不能自出。常随四倒。依六入空聚。為四大毒蛇之所侵害。為諸煩悩衆賊所殺。受此無量諸苦悩者。我等応令是衆生。離一切貪著。令住空無我智道。所謂。涅槃断一切障礙。

是諸衆生。深著我我所。於五陰樔窟。不能自出。常随四倒。依六入空聚。為四大毒蛇之所侵害。為諸煩悩衆賊所殺。受此一切無量苦悩。我応令彼。離諸貪著。住於寂静。所謂断一切障礙。安隠涅槃。

又作是念。一切衆生。執著於我。於諸蘊窟宅。不求出離。依六処空聚。起四顛倒行。為四大毒蛇之所侵悩。五蘊怨賊之所殺害。受無量苦。我当令彼。住於最勝。無所著処。所謂滅一切障礙。無上涅槃。

是諸有情執著於我。従蘊執蔵不能勝進。随順四種顛倒而行。依止六処空曠聚落。被四大種毒蛇迫逐。五蘊怨賊之所嬈害受無量苦。我当令彼住於最勝無依著処。謂於離障無余涅槃。