<<Previous

Ch. 3, § 31

(Japanese Tranl. by S. Tatsuyama:§31)

Next>>

hīnalīnadīnādhimuktā vateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayas te 'smābhir udārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayānuttare mahāyāne pratiṣṭhāpayitavyāḥ /

衆生志存下劣之業。乏於尊慧一切智心。無天人道。志在恐畏生死之難。楽声聞縁覚。吾等当化。使立微妙広大之心。

是諸衆生。其心狭劣。楽於小法。遠離無上一切智慧。以是貪著小乗心故。不求無底大乗出法。我等応令是衆生。住広大心。無量無辺諸仏法中。所謂無上大乗。

是諸衆生。其心狭劣。楽於小法。遠離無上一切智慧。貪著小乗。不能志求大乗出法。我応令彼住広大心無量無辺諸仏道法。所謂無上大乗。

又作是念。一切衆生。其心狭劣。不行最上。一切智道。雖欲出離。但楽声聞辟支仏乗。我当令住広大仏法。広大智慧。

是諸有情勝解下劣怯弱狭小。聞興無上一切智心。設求出離唯発声聞独覚乗意。我当令観微妙仏法。住於広大無上道心。