<<Previous

Ch. 3, § 32

(Japanese Tranl. by S. Tatsuyama:§32)

Next>>

iti hi bhavanto jinaputrā evaṃ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭhakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya

是為仏子菩薩所入。如此戒力。勧化貧匱。常抱慈愍。以権方便。

諸仏子。是菩薩。如是随順持戒力。善能広生大慈悲心。

諸仏子。是菩薩如是随順持戒力。善能広生大慈悲心

仏子。菩薩如是。護持於戒。善能増長慈悲之心

唯諸仏子菩薩。如是随順浄戒力所住持。善巧引発諸所作事。