<<Previous

Ch. 3, § 33

(Japanese Tranl. by S. Tatsuyama:§33)

Next>>

vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsam āgacchānty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣtvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca paripādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

立於菩薩離垢道地。因得覩見無央数億百千姟仏。供養衣被。飲食床臥具病痩医薬。一切施安身命。

是菩薩。住離垢地。得見数百仏。数千万億那由他諸仏。見諸仏已。以衣被飲食。臥具医薬。資生之物。供養諸仏。

是菩薩住離垢地。得見数百千万億那由他諸仏世尊。以衣被飲食。臥具医薬。資生之物。而供養之。

仏子。菩薩住此離垢地。以願力故。得見多仏。所謂見多百仏。多千仏。多百千仏。多億仏。多百億仏。多千億仏。多百千億仏。如是。乃至見多百千億那由他仏。於諸仏所。以広大心深心。恭敬尊重。承事供養。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

住於菩薩離垢地時。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。