<<Previous

Ch. 3, § 34

(Japanese Tranl. by S. Tatsuyama:§34)

Next>>

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste teṣāṃ ca sakāśebhyo gauraveṇemān eva daśa kuśalān karmapathān pratigṛhṇāti yathā pratigṛhītāṃś ca nāntarān praṇāśayati / so 'nekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati /

自帰如来至真平等正覚。受是至清。十善奉行。雖受行之。無所違失。於無央数億百千姟兆載劫中。所受身形。亦若干劫。不懐貪嫉犯戒垢濁無益之業。好憙布施。奉持浄戒。

於諸仏所。生恭敬心。復受十善道。受已乃至得阿耨多羅三藐三菩提。終不中失。是菩薩。若干多百多千。乃至多百千万億劫。遠離慳貪破戒垢故。浄修布施持戒。

於諸仏所。生恭敬心。復受十善道。乃至得阿耨多羅三藐三菩提。終不中失。是菩薩若干百千万億劫。遠離慳貪破戒垢故。浄修布施持戒功徳。

於諸仏所。以尊重心。復更受行十善道法。随其所受。乃至菩提。終不忘失。是菩薩。於無量百千億那由他劫。遠離慳嫉。破戒垢故。布施持戒。清浄満足。

於諸如来正等覚所。以尊重心復更諮受十善業道随其所受。乃至菩提終不忘失。由是菩薩於無量劫無量百劫無量千劫無量百千劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。遠離慳悋犯戒垢故布施浄戒清浄成満。