<<Previous

Ch. 3, § 35

(Japanese Tranl. by S. Tatsuyama:§35)

Next>>

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati / evam eva bhavanto jinaputrā bodhisattvo 'syāṃ vimalāyāṃ bodhisattvabhūmau sthito 'nekān kalpān yāvad anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati /

猶如有人適生堕地。端正姝好。尋而洗之。清浄無垢。菩薩如是。在此開士離垢之地。於無央数億百千姟。兆載劫中。所受身形。不懐貪嫉犯戒垢濁無益之業。

諸仏子。譬如成錬真金。在礬石中。諸一切垢尽。転復明浄。菩薩亦如是。住是離垢菩薩地中。多百多千。乃至無量百千万劫離慳貪破戒垢故。浄修布施持戒。

譬如真金錬之以火。一切垢尽。転復明浄。菩薩亦如是。住離垢地。若干百千。乃至無量百千万劫。遠離慳貪破戒垢故。浄修布施持戒功徳。

譬如真金。置礬石中。如法錬已。離一切垢。転復明浄。菩薩住此離垢地。亦復如是。於無量百千億那由他劫。遠離慳嫉。破戒垢故。布施持戒。清浄満足。

唯諸仏子。譬如真金置礬石中。如法錬已離一切垢転復明浄。菩薩住此離垢地中亦復如是。於無量百千倶胝那庾多劫遠離慳悋犯戒垢故布施浄戒清浄成満。