<<Previous

Ch. 3, § 36

(Japanese Tranl. by S. Tatsuyama:§36)

Next>>

tasya caturbhyaḥ saṃgrahavastubhyaḥ priyavadyatātiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ śīlapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ /

行於四恩。恵施仁愛。利人等利。救済合聚衆生。抜衆危厄。十度無極。勤修精進。戒度無極。悉為具足不使乏少。又族姓子。菩薩已能奉此初第一住。有第二住。名曰離垢。

菩薩爾時。於四摂法中。愛語偏多。十波羅蜜中。戒波羅蜜偏勝。余波羅蜜。非不修集但随地増長。諸仏子。是名菩薩摩訶薩第二離垢地。

菩薩爾時於四摂法。愛語偏多。十波羅蜜。戒波羅蜜偏勝。余波羅蜜。亦皆修集。随地増長。仏子。是名菩薩摩訶薩第二離垢地。

仏子。此菩薩四摂法中。愛語偏多。十波羅蜜中。持戒偏多。余非不行。但随力随分。仏子。是名略説菩薩摩訶薩第二離垢地。

然此菩薩四摂法中愛語偏多。十到彼岸中戒到彼岸而為増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第二離垢地也。