<<Previous

Ch. 3, § 37

(Japanese Tranl. by S. Tatsuyama:§37)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatir dharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṃ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā / tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

菩薩住是。為転輪王。治以正法。然有七宝。仮使衆生。退在犯戒十悪之業。以権方便。而勧立之。令行十善。若興福施。恵施於人。仁愛之徳。有所饒益。等利之義。一切不捨。常心念仏。惟慕正法。志在徒党。菩薩之業。開士之行。六度無極。十住之源。思念十力四無所畏。十八不共。諸仏之法。衆行普備念一切智。以何方便。勧化衆生。令逮至尊。為最為上。為勝為超。至於無上。為衆導師。勧化一切。養育将護。至一切智。

菩薩住是地中。多作転輪聖王。為大法王。広得法力。七宝成就。有力自在。能除一切衆生慳貪破戒之垢。以善方便。令衆生住於十善道中。為大布施。而不窮尽所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。不離念諸菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力無畏不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生之中。為首為勝。為大為妙。為上為無上。為導為将。為師為尊。乃至於一切衆生中。為依止者。

菩薩住是地。多作転輪聖王。為大法王。広得法力。七宝成就。有力自在。能除一切衆生慳貪破戒之垢。以善方便。令衆生住十善道。為大布施。而不窮尽。所作善業。布施愛語。利益同事。是諸福徳。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生中。為首為勝。乃至於一切衆生中。為依止者。

菩薩住此地。多作転輪聖王。為大法主。具足七宝。有自在力。能除一切衆生。慳貪破戒垢。以善方便。令其安住。十善道中。為大施主。周給無尽。布施愛語。利行同事。如是一切。諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。又作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

菩薩住此受生多作転輪聖王。得法自在七宝具足。有自在力能除有情犯戒之垢。善巧令彼有情安処十善業道。諸所作業或以布施或以愛語或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意諸地作意。無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為導為将為師。乃至願得一切智智所依止処。