<<Previous

Ch. 3, § 38

(Japanese Tranl. by S. Tatsuyama:§38)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogān utsṛjya tathāgataśāsane pravrajati / pravrajitaś ca sann ekakṣaṇalavamuhūrtena samādhisahasraṃ ca pratilabhate samāpadyate ca / buddhasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātusahasraṃ ca kampayati / kṣetrasahasraṃ cākramati / lokadhātusahasraṃ cāvabhāsayati / sattvasahasraṃ ca paripācayati / kalpasahasraṃ ca tiṣṭhati / kalpasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhasahasraṃ ca pravicinoti / kāyasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvasahasraparivāram ādarśayati /

発意之頃。捐棄家業愛欲黒冥。順如来教。出為沙門。普行精進。須臾逮致百千三昧。見無量仏。適見諸仏。建立道誼。動百千国。願生其国。越無限界。厳治清浄無数世界。開化度脱無量衆生。入不可限識本宿命。所歴劫数。選択志求不可称載道法諸門。覩見十方衆生形像。観無限量諸菩薩会。

諸仏子。是菩薩摩訶薩。若欲捨家勤行精進。須臾之間。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得千三昧。得見千仏。知千仏神力。能動千仏世界。能飛過千仏世界。能照千仏世界。能教化千世界衆生。能住寿千劫。能知過去未来世各千劫事。能善入千法門。能変身為千。於一一身。能示千菩薩。以為眷属。

仏子。是菩薩若欲捨家勤行精進。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得千三昧。得見千仏。知千仏神力。能動千仏世界。能飛過千仏世界。能照千仏世界。能教化千世界衆生。能住寿千劫。能知過去未来世各千劫事。能善入千法門。能変身為千。於一一身。能示千菩薩。以為眷属。

是菩薩。若欲捨家。於仏法中。勤行精進。便能捨家妻子五欲。既出家已。勤行精進。於一念頃。得千三昧。得見千仏。知千仏神力。能動千世界。乃至能示現千身。於一一身。能示現千菩薩。以為眷属。

若楽発起如是精進。棄捨一切家属財位。帰仏聖教浄信出家。既出家已。一刹那頃瞬息須臾。能証菩薩千三摩地。能見千仏彼仏加持皆能解了。能動千世界。能往千刹土。能照千世界。成就千有情。能住寿千劫。於前後際能入千劫。於千法門能正思択。示現千身身皆能現千菩薩眷属囲遶。