<<Previous

Ch. 4, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

sa evaṃ nirvidanugataś ca sarvasaṃskāragatyā apekṣānugataś ca sarvasattveṣv anuśaṃsānugataś ca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyukta evaṃ vyupaparīkṣate / katamena khalūpāyamārgeṇa śakyā ime sattvā evaṃ bahuduḥkhopakleśaprapatitā abhyuddhartum atyantasukhe ca nirvāṇe pratiṣṭhāpayituṃ sarvadharmaniḥsaṃśayatāṃ cānuprāpayitum iti /

已能如是。達至無為。普入万性。如斯将済一切衆生。所化若茲具一切智如来聖慧。心念勤修。擁護衆生。又自思之。以何因縁。以何方便。化此無数衆生之類。堕在苦悩塵労之厄。所遭焚焼。使立永安。令無復異。住在無礙三脱之門。

菩薩如是。善遠離一切有為法。深念一切衆生。見諸仏一切智有無量利益。即時欲具仏智慧救度衆生故。勤行菩薩道。作是思惟。以何因縁。以何方便。是諸衆生。堕在大苦諸煩悩中。当抜出之。使得永住畢竟常楽。

菩薩如是厭離一切有為法。深念衆生。見一切智無量利益。即時欲具仏智慧。救度衆生。勤行菩薩道。作是思惟。此諸衆生。堕在大苦諸煩悩中。以何方便。而抜済之。使得永住畢竟之楽。

菩薩。如是厭離一切有為。如是愍念一切衆生。知一切智智。有勝利益。欲依如来智慧。救度衆生。作是思惟。此諸衆生。堕在煩悩大苦之中。以何方便。而能抜済。令住究竟涅槃之楽。便作是念。欲度衆生。令住涅槃。

菩薩如是於彼諸行深心厭離。於諸有情興悲恋心。於仏妙智見大勝利。以如来智為所依止。為救有情勤修加行作是思惟。此諸有情堕在衆苦煩悩雑染。以何等道而能抜済。令住究竟常楽涅槃。