<<Previous

Ch. 4, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

tasya bodhisattvasyaivaṃ bhavati / nānyatrānāvaraṇavimokṣajñānasthānāt / tac cānāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvadavabodhāt / sa ca sarvadharmayathāvadavabodho nānyatrāpracārānutpādacāriṇyāḥ prajñāyāḥ / sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt / tac ca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyād iti /

已立斯法。開化他人。以無罣礙三脱慧門。無復異行。解一切法。知無所行。了本真諦。導之為行行無所行。以此慧明。不復観聴。猗他之義。唯学仏道。又心念言。何所為具一切仏法之根本也。唯以博聞分別義理。

即時知住無礙解脱智慧中者。乃可得此是無礙智慧解脱不離通達諸法如実智。無行行慧。如是智慧之明。従何而得。当知不離多聞決定智慧。復作是念。無礙解脱等諸仏法。以何為本。不離聞法為本。

即時知住無礙解脱智慧中者。乃可得此。是無礙解脱智慧不離通達。諸法如実智。無行行慧。如是慧明従何而得。当知不離多聞決定智慧。復作是念。一切仏法以何為本。不離聞法為本。

不離無障礙解脱智。無障礙解脱智。不離一切法如実覚。一切法如実覚。不離無行無生行慧光。無行無生行慧光。不離禅善巧決定観察智。禅善巧決定観察智。不離善巧多聞。

即此菩薩便作是念。此皆不離以無障礙智解脱処。此無障礙智解脱。不離一切法如実覚。此一切法如実覚悟。不離無行無生行慧。此慧光明。不離静慮善巧決択妙慧観察。復此静慮善巧決択妙慧観察。皆不離於多聞善巧。