<<Previous

Ch. 4, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati / rātridivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhadharmaparyeṣṭihetoḥ / dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī /

以観此慧。益加増修。勤求正法。専精奉行。夙夜思法。欲聴受之。不以為厭。楽法不廃。発生好法。求法導法。志法由法。流法帰法。救法護法。行法。

菩薩如是念已。一切求法時。転加精進。日夜常楽聴法。無有厭足。心無休息。喜法愛法。依法随法。重法究竟法。帰法救法。随順行法。

菩薩如是知已。一切求法。転加精勤。日夜聴受。無有厭足。喜法。愛法。依法。順法。満法。弁法。究竟法。帰法。救法。随順行法。

菩薩如是。観察了知已。倍於正法。勤求修習。日夜唯願聞法喜法。楽法依法。随法解法。順法到法。住法行法。

菩薩以是善観察智。専為訪求正法而行。日夜慕法聞法無厭。玩法楽法依法靡法。住法須法怙法帰法法随法行。