<<Previous

Ch. 4, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

sa evaṃ buddhadharmaparyeṣaṇābhiyukto nāsti tat kiṃcid dravyavittajātaṃ vā dhanadhānyakośakoṣṭhāgārajātaṃ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūparajatajātaṃ vā yāvat sarvāṅgapratyaṅgaparityāgo vā yan na parityajati tayā dharmakāmatayā / na ca tasmād duṣkarasaṃjñī bhavaty anyatra tasminn eva dharmabhāṇakapudgale duṣkarasaṃjñī bhavati yo ‘syaikadharmapadam api deśayati / sa dharmahetor nāsti tat kiṃcid upāttaṃ bāhyaṃ vastu yan na parityajati / nāsti tat kiṃcid ādhyātmikaṃ vastu yan na parityajati / nāsti tat kiṃcid guruparicaryopasthānaṃ yan nopādatte / nāsti sā kācin mānābhimānotsarganirmāṇopacāratā yāṃ nopādatte / nāsti sā kācit kāyikī pīḍā yāṃ nopādatte /

善求道法。不慕世間無限宝物。無用諸蔵盈満之珍。已得自在。発意布施。不念有難唯思法師。於世難値甚為希有。以用法故無所愛惜。内外所有咸以布施。所可恵施。若施眷属。田地。財宝帑蔵。珍琦。瓔珞。妻子男女。頭目手足。耳鼻肌肉。支体衣食。及己身命。用経典故。無所貪悋。皆能恵施。用法典故。極重愛楽。所用安已。明珠如意。貴価璝琦。布施之時。謙下卑言。所可放施。不懐悔恨。身心不悩。

菩薩如是。方便求法。所有珍宝。財物金銀等庫蔵無所匱惜。於此物中。不生難想。但於説法者。生難遭想。為求法故。於内外物。無不能捨世間所有可布施者。所謂。国土人民眷属。田業財物。摩尼宝珠。金銀庫蔵。象馬輦輿。衆宝瓔珞。諸厳身之具。妻子男女。及支節手足。耳目鼻舌。挙身施与。無所愛惜。又為求法故。於説法者。尽心恭敬。供養給侍。破除憍慢。我慢大慢。諸悪苦悩。無理等事。悉能忍受。深求法故。

菩薩如是方便求法。所有珍宝無所遺惜。於此物中。不生難想。但於説法者。生難遭想。為求法故。於内外物。無不能捨。国土人民。摩尼七宝。象馬輦輿。衆宝瓔珞。厳身之具。妻妾男女。肢節手足。挙身施与。無所愛惜。又為求法故。於説法者。尽心恭敬。供養給侍。破除憍慢。我慢大慢。諸悪苦悩。悉能忍受。深求法故。

菩薩如是。勤求仏法。所有珍財。皆無吝惜。不見有物。難得可重。但於能説仏法之人。生難遭想。是故菩薩。於内外財。為求仏法。悉能捨施。無有恭敬而不能行。無有憍慢而不能捨。無有承事而不能作。無有勤苦而不能受。

菩薩如是為求仏法修正行時。無有少物或資生具。或財穀倉庫而不能捨。於此終無難作之想。唯於説法補特伽羅生難遭想。為仏法故無有少分執受外物而不能捨。無少内物而不能捨。無有師長不誓承事。除慢過慢。下意受行。無有身苦而不誓受。