<<Previous

Ch. 4, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / sarāgaṃ cittaṃ sarāgacittam iti yathābhūtaṃ prajānāti / virāgaṃ cittaṃ virāgacittam iti prajānāti / sadoṣam / vigatadoṣam / samoham / vigatamoham / sakleśam / niḥkleśam / parīttam / vipulam / mahadgatam / apramāṇam / saṃkṣiptam / [vistīrṇam] / samāhitam / asamāhitam / vimuktam / avimuktam / sāṅganam / anaṅganam / audārikaṃ cittam audārikacittam iti yathābhūtaṃ prajānāti / anaudārikaṃ cittam anaudārikaṃ cittam iti yathābhūtaṃ prajānāti / iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / [ity eṣā paracittajñānāmijñā] /

又復了知衆生心念。所念如是。知有欲心無欲之心。有恚心無恚心。有痴心無痴心。有塵労心。無塵労心。小心大心。多心少心。要心無要心。乱心正心。定心不定心。解脱心無脱心。最上心無上心。審見本末。皆悉知之。如是一切分別衆生諸心所念。善悪禍福。道俗真偽。靡所不達。

是菩薩。以他心智。如実知他心。染心如実知染心。離染心如実知離染心。瞋心離瞋心。痴心離痴心。垢心離垢心。小心大心。散乱心如実知散乱心。定心不定心。縛心解心。有上心無上心。如実知有上心無上心。如是以自心知他心。

是菩薩以他心智。如実知他心欲心。如実知欲心。離欲心。如実知離欲心。瞋心。離瞋心。痴心。離痴心。垢心。離垢心。小心。大心。広心。狭心。乱心。無乱心。定心。不定心。縛心。解心。有上心。無上心。如実知有上心。無上心。

此菩薩。以他心智。如実而知他衆生心。所謂有貪心如実知有貪心。離貪心如実知離貪心。有瞋心離瞋心。有痴心離痴心。有煩悩心無煩悩心。小心広心。大心無量心。略心非略心。散心非散心。定心非定心。解脱心非解脱心。有上心無上心。雑染心非雑染心。広心非広心。皆如実知。菩薩如是。以他心智。知衆生心。

以他心智如実而知他有情心。所謂有貪心如実知有貪心。離貪心如実知離貪心。有瞋離瞋有痴離痴有染離染。狭小広大無量聚散。住定出定已得解脱未得解脱。有亹無亹麁心細心皆如実知。菩薩如是以他心智。於他有情他数取趣心之所念心自了知。