<<Previous

Ch. 4, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

so 'nekavidhaṃ pūrvanivāsam anusmarati / ekām api jātim anusmarati / dve tisraś catasraḥ pañca daśa viṃśati triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśatam anusmarati / anekāny api jātiśatāny anekāny api jātiśatasahasrāṇi saṃvartakalpam api vivartakalpam apy anekān api saṃvartavivartakalpān apy anusmarati / kalpaśatam api kalpasahasram api kalpakoṭīm api kalpakoṭīśatam api kalpakoṭīsahasram api kalpakoṭīśatasahasram api yāvad anekāny api kalpakoṭīniyutaśatasahasrāṇy anusmarati / amutrāham āsam evaṃnāmā / evaṃgotraḥ evaṃjātir evamāhāra evamāyuḥpramāṇa evaṃcirasthitika evaṃsukhaduḥkhapratisaṃvedī / so 'haṃ tataś cyuto 'tropapannaḥ / tataś cyuta ihopapannaḥ / iti sākāraṃ soddeśaṃ sanimittam anekavidhaṃ pūrvanivāsam anusmarati / [eṣā pūrvanivāsānusmṛtyabhijñā] /

又識無限前宿所居。一生十生。百生千生。不可称載宿命時事。悉識別之。劫壊劫成。悉知無数不可計会天地成敗。吾曽更歴国土処所。名姓如是。所遊飲食。寿命長短。衣服好醜。所遭苦楽。彼没生此。此没生彼。此没生此。彼没生彼。周遍没来生。尋復還返。以是比類。暁知無限前宿所更。

是菩薩。念知宿命。諸所生処。所謂。一世二世。三四五世。乃至十二十三十。四十五十。乃至百世千世。万世百千万億那由他世。一劫二劫。乃至百千万億那由他無量劫数。其中諸劫。無量成壊。於諸劫中。所経因縁。悉能念知。我生彼処。如是種族。如是姓名。如是飲食。如是苦楽。如是久住。我於彼死。生於此間。於此間死。生於彼間。如是種種。相貌因縁。悉能念知。

是菩薩念知宿命諸所生処。一世二世。乃至百千万億那由他世。一劫二劫。乃至百千万億那由他劫。其中諸劫。無量成壊。於諸劫中。所経因縁。悉能念知。我生彼処如是種族。如是姓名。如是飲食。如是苦楽。如是久住。我於彼死。生於此間。於此間死。生於彼間。如是種種。悉能念知

此菩薩。念知無量宿命差別。所謂念知一生。念知二生。三生四生。乃至十生。二十三十。乃至百生。無量百生。無量千生。無量百千生。成劫壊劫。成壊劫。無量成壊劫。我曽在某処。如是名。如是姓。如是種族。如是飲食。如是寿命。如是久住。如是苦楽。我於彼死。生於某処。従某処死。生於此処。如是形状。如是相貌。如是言音。如是過去。無量差別。皆能憶念。

以宿住智随念。無量諸宿住事謂能随念。自他一生二三四五至十二十三四五十。乃至百生多百多千多百千生。成劫壊劫及成壊劫乃至随念。無量成壊劫随念百劫随念千劫百千劫倶胝劫百倶胝劫千倶胝劫百千倶胝劫。乃至無量百千倶胝那庾多劫皆能随念。謂我宿生曽在某処。如是名如是性如是種族如是形貌。如是飲食如是寿量如是久住如是苦楽。従彼処没来生此処。従此処没往生於彼。如是形貌如是言説。若略若広諸宿住事皆能随念。