<<Previous

Ch. 4, § 21

(Japanese Tranl. by S. Tatsuyama:§21)

Next>>

sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati / cyavamānān upapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān yathākarmopagān sattvān yathābhūtaṃ prajānāti / ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatā] āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātanirayeṣūpapadyante / ime punar bhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇām anapavādakāḥ samyagdṛṣṭikarmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇāt sugatau svarge devalokeṣūpapadyanta iti / [prajānāti / evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati / cyavamānān upapadyamānān ... yathābhūtaṃ paśyati /

已復清浄。清浄天眼。過諸天眼。見人生死善悪所帰。尊卑貴賤。如所作受。又此衆生身行善。口言善。心念善。不謗聖賢。奉修正見。寿尽身散。得上天生。又若衆生。身行悪。口言悪。心念悪。誹謗聖賢。或於邪見。寿尽身散。堕于地獄以浄天眼。普見天人。蜎飛蠕動蚑行之類。所行禍福善悪所趣。

是菩薩。天眼清浄。過於人眼。見衆生生死。形色好醜善悪。貧賤富貴。趣善悪道。随業受報。皆如実知。所謂。是諸衆生。成就身悪業。成就口悪業。成就意悪業。距逆賢聖。受邪見教。起罪業因縁故。身死堕悪道。生在地獄。是諸衆生。成就善身業。善口業。善意業。不逆賢聖。信受正見。行善業因縁故。死後生善処天上。

是。菩薩天眼清浄。過天人眼。見諸衆生死此生彼。形色好悪。貧賤富貴。趣善悪道随業受報。皆如実知。所謂是諸衆生。成就身悪業。口悪業。意悪業。拒逆賢聖。受邪見教。起罪業因縁故。身壊命終。堕於悪道。是諸衆生。成就身善業。口善業。意善業。不逆賢聖。信受正見。行善業因縁故。身壊命終。生於善処。

此菩薩。天眼清浄。過於人眼。見諸衆生。生時死時。好色悪色。善趣悪趣。随業而去。若彼衆生。成就身悪行。成就語悪行。成就意悪行。誹謗賢聖。具足邪見。及邪見業因縁。身壊命終。必堕悪趣。生地獄中。若彼衆生。成就身善行。成就語善行。成就意善行。不謗賢聖。具足正見。正見業因縁。身壊命終。必生善趣。諸天之中。菩薩天眼。皆如実知。

以天眼界清浄過人。見諸有情死時生時。好色悪色善趣悪趣。若劣若勝随業所行。諸有情類皆如実知。謂彼有情成就身語及意悪行。誹謗賢聖具足邪見由邪見業。現受因縁身壊命終。堕険悪趣生捺落迦。復彼有情成就身語及意善行。讃美賢聖成就正見由正見業。現受因縁身壊命終。当昇善趣生於天中受諸快楽。菩薩如是以天眼界清浄過人。以共形貌以共言説。見諸有情死時生時。好色悪色善趣悪趣。若劣若勝随業所行。諸有情類皆如実知。