<<Previous

Ch. 4, § 22

(Japanese Tranl. by S. Tatsuyama:§22)

Next>>

sa imāni dhyānāni vimokṣān samādhīn samāpattīś ca samāpadyate vyuttiṣṭhate / na ca teṣāṃ vaśenopapadyate 'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate / tat kasya hetoḥ / tathā hi tasya bodhisattvasyopāyakauśalyābhinirhṛtā cittasaṃtatiḥ /

又以一心三昧正受。若従定起。不用此徳。有所向生。唯覩具足菩薩道品。願有所済。故示現生。

是菩薩。於諸禅定。解脱三昧。能入能出。而不随生。但見何処。有助菩提法処。以願力故。能生其中。

是菩薩於諸禅定解脱三昧。能入能出。而不随生。有助菩提法処。以願力故。能生其中。

此菩薩。於諸禅三昧。三摩鉢底能入能出。然不随其力受生。但随能満菩提分処。以意願力。而生其中

而此菩薩於彼静慮解脱等持及諸等至。随意入出而不由彼威力受生。若見彼処速能円満菩提分法故。以願力而生其中。