<<Previous

Ch. 4, § 23

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

tasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhaniyutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīniyutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārāśayatayā satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopādhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

住于菩薩興光之地。見於十方無数億千兆載諸仏。奉事供養。衣服飲食。床褥臥具。病痩医薬。

是菩薩。住明地中。見数百千万億那由他諸仏。恭敬供養尊重讃歎。衣服飲食。臥具医薬。

是菩薩住於明地。見数百千万億那由他諸仏世尊。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

仏子。是菩薩。住此発光地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。悉以広大心深心。恭敬尊重。承事供養。衣服飲食。臥具湯薬一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

菩薩住此発光地已。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。