<<Previous

Ch. 4, § 24

(Japanese Tranl. by S. Tatsuyama:§24)

Next>>

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste / teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoty udgṛhṇāti dhārayati / śrutvā ca yathābhajamānaṃ pratipattyā saṃpādayati / sa sarvadharmāṇām asaṃkrāntitāṃ cāvināśitāṃ ca pratītyapratyayatayā vyavalokayati /

帰命諸仏。聴所演法。已聞受法。随器授与。未曽越法。不毀仏教。各各観察。益以愍哀。普如己身。親族無異。

親近諸仏。聴受経法。聴受法已。随力而行。是菩薩。爾時観諸法不生不滅衆縁而有。

親近諸仏。聴受経法。如説修行。是菩薩観諸法不生不滅。衆縁而有。

於其仏所。恭敬聴法。聞已受持。随力修行。此菩薩。観一切法。不生不滅。因縁而有。

殷重奉事諸仏如来。於其仏所恭敬聴法。聞已受持随分修行。復次菩薩観一切法無有移転。亦無壊滅因縁而有。