<<Previous

Ch. 4, § 25

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti / sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇy avidyābandhanāni tanūni bhavanti / dṛṣṭikṛtabandhanāni ca pūrvam eva prahīṇāni bhavanti / tasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīśatasahasrāṇy anekāni kalpakoṭīniyutaśatasahasrāṇy anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchaty anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchaty anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati / tāni cāsya kuśalamūlāny uttapyante pariśuddhyanti karmaṇyāni ca bhavanti /

欲解諸縛。於無央数億百千劫兆載姟限。断邪見欲。心不在言。亦除邪瞋愚痴之態。

於百千万億劫所集欲縛。漸得微薄。一切有縛。一切無明縛。皆悉微薄。不復積集。不積集故。断於邪貪邪瞋邪痴。

於百千億劫所集欲縛。有縛。無明縛。皆悉微薄。不復積集。不積集故。断於邪貪。邪瞋。邪痴。

見縛先滅。一切欲縛。色縛有縛。無明縛。皆転微薄。於無量百千億那由他劫。不積集故。邪貪邪瞋。及以邪痴。悉得除断。所有善根。転更明浄。

而此菩薩一切欲縛皆転微薄。一切色縛一切有縛諸無明縛皆転微薄。一切見縛先已除断。菩薩住是発光地中。於無量劫無量百劫無量千劫無量百千劫。無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。不積集故邪貪除断。不積集故邪瞋除断。不積集故邪痴除断。所有善根転更明浄。