<<Previous

Ch. 4, § 26

(Japanese Tranl. by S. Tatsuyama:§26)

Next>>

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kuśalasya karmārasya hastagataṃ tulyadharaṇam eva pramāṇenāvatiṣṭhate / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasyānekān kalpān yāvad anekāni kalpakoṭiniyutaśatasahasrāṇy anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchaty anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchaty anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati / tāni cāsya kuśalamūlāny uttapyante pariśuddhyanti karmaṇyāni ca bhavanti /

如金宝師工治宝矣。以作臂釧。釵鐶。瓔珞。㻉瑶之属。無不成好。菩薩如是。住興光地。則以無言。消諸所見。諸婬怒痴。以是徳本。増行巍巍。清白日甚。

諸仏子。譬如真金。巧師錬治。転更精好。光明倍勝。菩薩亦如是。住在明地。不集三縛故。断於邪貪邪瞋邪痴。諸善根。転増明浄。

譬如真金。巧師錬治。転更精好。光明倍勝。菩薩亦如是。住在明地。不集三縛故。断於邪貪。邪瞋。邪痴。一切善根。転増明浄。

仏子。譬如真金。善巧錬治称両不減。転更明浄。菩薩。亦復如是。住此発光地。不積集故。邪貪邪瞋。及以邪痴。皆得除断。所有善根。転更明浄。

唯諸仏子譬如真金。善巧金師自手錬治。離諸垢已称量不減菩薩住此発光地中亦復如是。無量百劫乃至無量百千倶胝那庾多劫。由不積集邪貪除断。由不積集邪恚除断。由不積集邪痴除断。所有善根転更明浄。