<<Previous

Ch. 4, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati sākhilyamādhuryāśayatā cākopyāśayatā cākṣubhitāśayatā cālubhitāśayatā cānunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṃ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṃ kāṅkṣāśayatā cāśāṭhyamāyāvitāśayatā cāgahanāśayatā ca pariśuddhyati /

漸備仁和忍辱之原。将順戒禁而無所犯。心不懐恨不抱怒乱。志性無諂。心懐詳序。而不卒暴。一切所作。不以究竟。所作成辦。不行諛諂。無虚偽時。性無所受。行甚清浄。

是菩薩。忍辱心柔軟心。美妙心不壊心。不動心不濁心。不高心不下心。一切所作不望報心。他少有作当生報心。不諂曲心。不染乱心。転勝明浄。

是菩薩忍辱心。美妙心。不壊心。不動心。不濁心。不高下心。一切所作不望報心。他少有所作当生報心。不諂曲心。不染乱心。転勝明浄。

此菩薩。忍辱心。柔和心。諧順心。悦美心。不瞋心。不動心。不濁心。無高下心。不望報心。報恩心。不諂心。不誑心。無譣詖心。皆転清浄。

又此菩薩転更安忍。柔和意楽而得清浄。又悦美意楽。不瞋意楽。不動意楽。不濁意楽。無高下意楽。不希有情意下意楽。不望酬報意楽。無諂誑意楽。不稠林意楽皆転清浄。