<<Previous

Ch. 4, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

tasya caturbhyaḥ saṃgrahavastubhyo 'rthacaryātiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ kṣāntipāramitātiriktatamā bhavati / na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ /

彼以四恩。而宣愛敬。行益利義内志篤厚。十度無極。忍辱精進。所度無極。慇懃修此。亦復勧化余諸菩薩。謹慎清浄。是為菩薩諸大士等第三住法。名曰興光。

爾時菩薩。於四摂法中。愛語利益偏多。十波羅蜜中。忍辱波羅蜜。精進波羅蜜転多。余助菩提法。皆転明浄。諸仏子。是名諸菩薩第三明地。

菩薩爾時於四摂法。愛語利益偏多。十波羅蜜。忍辱波羅蜜。精進波羅蜜偏勝。余助菩提法。皆転明浄。諸仏子。是名略説菩薩第三明地。

此菩薩。於四摂中。利行偏多。十波羅蜜中。忍波羅蜜。偏多余非不修。但随力随分。仏子。是名菩薩第三発光地。

而此菩薩四摂事中利行偏多。十到彼岸中忍到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第三発光地也。