<<Previous

Ch. 4, § 29

(Japanese Tranl. by S. Tatsuyama:§29)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvenendro bhavati devarājas tridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkād abhyuddhartum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

菩薩住此。諸根通達。若作天王。執権方便。有所造立。若行布施。作行敬愛。設修利益。其心常一。念仏不捨。致普具。念一切智業。以何等行。為諸衆生。致于最尊。得普敏達。為衆導師乎。

菩薩摩訶薩。住是地中。多作釈提桓因。智慧猛利。能以方便因縁。転諸衆生。令離淫欲。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法。乃至不離念具足一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生。為依止者。

菩薩住是地中。多作釈提桓因。智慧猛利。能以方便。転諸衆生。令離婬欲。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

菩薩住此地。多作三十三天王能以方便。令諸衆生。捨離貪欲。布施愛語。利行同事。如是一切諸所作業。皆不離念仏。不離念法不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

菩薩安住於此地中。受生多分作釈天帝。有自在力善化有情。令離欲貪善抜救護没欲泥者。諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意。到彼岸作意。諸地作意。仏力作意。無所畏作意。仏不共法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切有情中。為首為勝為殊勝。為妙為微妙。為上為無上。為導為将為帥。乃至願得一切智智所依止処。