<<Previous

Ch. 4, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhiśatasahasraṃ ca pratilabhate / buddhaśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātuśatasahasraṃ ca kampayati / kṣetraśatasahasraṃ cākramati / lokadhātuśatasahasraṃ cāvabhāsayati / sattvaśatasahasraṃ ca paripācayati / kalpaśatasahasraṃ ca tiṣṭhati / kalpaśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhaśatasahasraṃ ca pravicinoti / kāyaśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvaśataparivāram ādarśayati /

発意之頃。精進超絶。一時悉逮百千三昧。

是人若欲勤加精進。於須臾間。能得十万三昧。乃至能示十万菩薩。以為眷属。

是菩薩若欲勤行精進。於須臾間。能得十万三昧。乃至能示十万菩薩。以為眷属。

若勤行精進於一念頃。得百千三昧。得見百千仏。知百千仏神力。能動百千仏世界。乃至示現百千身。一一身。百千菩薩。以為眷属。

若楽発起如是精進。棄捨一切家属財位帰依聖教浄信出家。即一刹那頃瞬息須臾。能証百千諸三摩地。能見百千諸仏如来。彼仏加持皆能解了。能動百千世界。能往百千刹土。能照百千世界。能成熟百千有情。能住寿百千劫。於前後際能入百千劫。於百千法門能正思択。示現百千身身身皆能現百千菩薩。眷属囲遶。