<<Previous

Ch. 4, § 31

(Japanese Tranl. by S. Tatsuyama:§31)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /


随其願力。神通自在。不可算数。若干百千万億那由他劫。不可計知。

若以願力神通自在。過於此数。若干百千万億那由他劫。不可計知。

若以菩薩。殊勝願力。自在示現。過於此数。百劫千劫。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩有願力者。由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。