<<Previous

Ch. 5, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

aprasrabdhavīryaś ca bhavaty aparikliṣṭavīryaś cāpratyudāvartyavīryaś ca vipulavīryaś cānantavīryaś cottaptavīryaś cāsamavīryaś cāsaṃhāryavīryaś ca sarvasattvaparipācanavīryaś ca nayānayavibhaktavīryaś ca bhavati /

奉行勤修不退転。精進不休。而不懈惓。遵不迴還。所奉広遠。所行無量。最上精進。求無等侶。皆護衆生。所勧不毀。

是菩薩。爾時成不転精進者。不捨精進。不壊精進。不厭精進。不惓精進。広大精進。無辺精進。猛利精進。無等等精進。救一切衆生精進。分別是道非道精進。

是菩薩爾時成不転精進。不捨精進。不染精進。不壊精進。不厭倦精進。広大精進。無辺精進。猛利精進。無等等精進。救一切衆生精進。是菩薩修習如是精進。

得不休息精進。不雑染精進。不退転精進。広大精進。無辺精進。熾然精進。無等等精進。無能壊精進。成熟一切衆生精進。善分別道非道精進。

獲大精進無有休息。不雑染精進不退転精進。広大精進無辺精進。熾然精進無等精進。無映奪精進。成熟一切有情精進。善分別道非道精進。