<<Previous

Ch. 5, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

tasya bhūyasyā mātrayāśayadhātuś ca viśuddhyaty adhyāśayadhātuś ca na vipravasaty adhimuktidhātuś cottapyate kuśalamūlavivṛddhiś copajāyate lokamalakaṣāyatā cāpagacchati sarvasaṃśayavimatisaṃdehāś cāsyocchidyante niṣkāṅkṣābhimukhatā ca paripūryate prītiprasrabdhī ca samudāgacchati tathāgatādhiṣṭhānaṃ cābhimukhībhavaty apramāṇacittāśayatā ca samudāgacchati /

又其菩薩。心性清浄。志分和賢。無有可不。成信諸界。意性長益諸功徳本。永以消除貪妬慢恣。離於猶予。親近貢高。已得具足無疑脱門。因合会法。無厭不懈。已得速近建立如来。将順其心。令無限量。

是菩薩。心志清浄。不失深心。信解明利。諸善根増長。遠離世間垢濁。不信疑悔等。皆已滅尽。無疑無悔。現前具足。於一切仏大信解事中。不厭不捨。自然習楽。無量之心。常現在前。

直心清浄。不失深心信解明利。善根増長。遠離世間。垢濁不信。皆已滅尽。無疑無悔。現前具足於一切仏大信解事。不厭不捨。自然習楽無量之心。常現在前。

是菩薩。心界清浄。深心不失。悟解明利。善根増長。離世垢濁。断諸疑惑。明断具足。喜楽充満。仏親護念。無量志楽。皆悉成就。

又此菩薩善意楽界転更清浄。増上意楽界不遺失。勝解明利善根得浄。離世垢濁断諸疑惑。無疑之性現前具足証喜軽安。如来加持而得現前。無量心意楽皆悉成就。