<<Previous

Ch. 5, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

tasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksambuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasammānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksambodhau pariṇāmayati /

其住在此暉曜菩薩道地者。値見無数億百千姟兆載諸仏。普以供養衣被飲食。床敷臥具。病痩医薬。

菩薩住是第四焔地。能見諸仏数百数千数千万億那由他仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。

菩薩住第四焔地。能見数百千万億那由他諸仏世尊。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

仏子。菩薩住此始慧地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。皆恭敬尊重。承事供養。衣服臥具。飲食湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。皆悉迴向阿耨多羅三藐三菩提。

菩薩住此焔慧地中。以広大見及以願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。