<<Previous

Ch. 6, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti / ayaṃ duḥkhasamudayaḥ / ayaṃ duḥkhanirodhaḥ / iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti / sa saṃvṛtisatyakuśalaś ca bhavati / paramārthasatyakuśalaś ca lakṣaṇasatyakuśalaś ca vibhāgasatyakuśalaś ca nistīraṇasatyakuśalaś ca vastusatyakuśalaś ca prabhavasatyakuśalaś ca kṣayānutpādasatyakuśalaś ca mārgajñānāvatārasatyakuśalaś ca sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvat tathāgatajñānasamudayasatyakuśalaś ca bhavati / sa parasattvānāṃ yathāśayasaṃtoṣaṇāt saṃvṛtisatyaṃ prajānāti / ekanayasamavasaraṇāt paramārthasatyaṃ prajānāti / svasāmānyalakṣaṇānubodhāl lakṣaṇasatyaṃ prajānāti / dharmavibhāgavyavasthānānubodhād vibhāgasatyaṃ prajānāti / skandhadhātvāyatanavyavasthānānubodhān nistīraṇasatyaṃ prajānāti / cittaśarīraprapīḍanopanipātitatvād vastusatyaṃ prajānāti / gatisaṃdhisambandhanatvāt prabhavasatyaṃ prajānāti / sarvajvaraparidāhātyantopaśamāt kṣayānutpādasatyaṃ prajānāti / advayābhinirhārān mārgajñānāvatārasatyaṃ prajānāti / sarvākārābhisambodhāt sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvat tathāgatajñānasamudayasatyaṃ prajānāti / adhimuktijñānabalādhānān na khalu punar niravaśeṣajñānāt /

如審解了是四聖諦。是為苦諦習諦尽諦道諦。彼能究竟至誠名徳。分別聖諦。達其原際。暁了諸相。真正聖諦。其無方便。随順宣布。解了真正。分別是諦。因行聖諦也。剖判其事。所度聖諦。有復能行。悉解知事。正業聖諦。次復宣布。行道聖諦。敷演其意。尽無生諦。体解得入諦智道業。皆已普入諸菩薩住。成就逮近。乃至弁才。如来大慧。散去結悩。班宣聖諦。又復能化他心念。咸令可悦。暁了随時。究暢聖諦。已能得入一因道義。転便暁了。達斯源際真正聖諦也。覚解己相。則能暁解諸相聖諦。解知志性之所帰趣。則達五陰諸種。衆衰情蓋。別処所生因聖諦。度了興身衆悩之患。暁苦聖諦。更歴周旋。縛結拘然。閉後乃解習諸諦源。一切永滅諸熱焚焼。然後乃解諸尽聖諦也。初無二言。所宣如義。然後解道之聖慧。皆已覚了。至如来慧。然後乃解真習聖諦。信明慧力。暁諸不尽。令苦無余。

如実知是苦聖諦。是苦集諦。是苦滅諦。是至滅苦道諦。是菩薩。善知世諦。善知第一義諦。善知相諦。善知差別諦。善知示成諦。善知事諦。善知生起諦。善知尽無生諦。善知令入道諦。次第成菩薩諸地故。善知習如来智諦。爾時菩薩。常在一乗故。善知第一義諦。随衆生意。令歓喜故。知世諦。分別諸法自相故。知相諦。諸法各異故。知差別諦。分別諸陰界入故。知示成諦。以身心苦悩故。知苦諦。諸道生相続故。知集諦。畢竟滅一切悩熱故。知滅諦。起不二法故。知道諦。以一切種智。知一切法次第。成一切菩薩地故。善知習如来智諦。以信解力故。知非得無尽諦智。

如実知是苦聖諦。是苦集諦。是苦滅諦。是苦滅道諦。是菩薩善知世諦。善知第一義諦。善知相諦。善知差別諦。善知説諦。善知事諦。善知生起諦。善知尽無生諦。善知入道諦。善知一切菩薩次第成就諸地起如来智諦。菩薩随衆生意。令歓喜故。知世諦究竟一乗故。知第一義諦。分別諸法自相故。知相諦諸法各異故。知差別諦。分別陰界入故。知説諦以身心苦悩故。知苦諦諸趣生相続故。知集諦畢竟滅一切悩故。知滅諦至不二法故。知道諦以一切種智。知一切法。次第成一切菩薩地故。知如来智諦以信解力故。知非得無尽諦智。

仏子。此菩薩摩訶薩。如実知此是苦聖諦。此是苦集聖諦。此是苦滅聖諦。此是苦滅道聖諦。善知俗諦。善知第一義諦。善知相諦。善知差別諦。善知成立諦。善知事諦。善知生諦。善知尽無生諦。善知入道智諦。善知一切菩薩地。次第成就諦。乃至善知如来智成就諦。此菩薩。随衆生心楽令歓喜故。知俗諦通達一実相故。知第一義諦覚法自相共相故。知相諦了諸法分位差別故。知差別諦善分別蘊界処故。知成立諦覚身心苦悩故。知事諦覚諸趣生相続故。知生諦一切熱悩畢竟滅故。知尽無生智諦出生無二故。知入道智諦正覚一切行相故。善知一切菩薩地。次第相続成就。乃至如来智成就諦。以信解智力知。非以究竟智力知。

如実了知此苦聖諦。此是苦集此是苦滅此能滅苦。正行聖諦皆如実知。又此菩薩於世俗諦而得善巧勝義諦。善巧相諦。善巧差別諦。善巧安立諦。善巧事諦。善巧生諦。善巧於尽無生智諦。善巧於趣入道智諦。善巧一切菩薩地。次第相続已成就故。乃至如来智集諦中而得善巧。復次此菩薩令他有情如其意楽皆歓喜故。知世俗諦以能証入一切理趣故。知勝義諦覚法自相及共相故。善知相諦悟法差別安立義故。知差別諦解了蘊界処安立故。知安立諦了達身心逼悩的故。名知事諦通達諸趣生相続故。能知生諦一切熱悩究竟滅故。名為知尽無生智諦。引発無二故。知入道智諦遍以一切行相覚故。一切菩薩地次相続得成就已。乃至能知如来智集諦。此復但由勝解智力。非以究竟智而知之。