<<Previous

Ch. 6, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

sa evaṃ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṃskṛtaṃ riktaṃ tucchaṃ mṛṣāmoṣadharmāvisaṃvādakaṃ bālālāpanam iti yathābhūtaṃ prajānāti / tasya bhūyasyā mātrayā sattveṣu mahākaruṇābhimukhībhavati mahāmaitryālokaś ca prādurbhavati /

彼若分別諦計。如是方便。降伏生死之源。解達一切所従生処。因由斯法。虚偽愚痴。所為不真。諦解本末。益愍衆生。親近大哀。在世興発無極之慈。

菩薩如是。以此諸諦智。如実知一切有為法。虚偽誑詐。敗壊相。仮住須臾。誑惑凡夫人。菩薩爾時。於衆生中。大悲転勝。而現在前。能生大慈光明。

菩薩如是以此諸諦智。如実知一切有為法。虚偽誑詐。仮住須臾。誑惑凡人。菩薩爾時於衆生中。大悲転勝。生大慈光明。

仏子。此菩薩摩訶薩。得如是諸諦智已。如実知一切有為法。虚妄詐偽。誑惑愚夫。菩薩爾時。於諸衆生。転増大悲。生大慈光明。

菩薩如是以諦善巧所引正慧。如実了知一切有為。虚妄詐偽誑惑愚夫。即此菩薩転復一切諸有情所。大悲現前大慈光明。