<<Previous

Ch. 6, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

sa evaṃ jñānabalādhānaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṣate yathā pūrvāntato 'vidyābhavatṛṣṇāprasṛtānāṃ sattvānāṃ saṃsārasroto 'nuvāhināṃ skandhālayānuccalitānāṃ duḥkhaskandho vivardhate nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigatas taṃ yathābhūtaṃ prajānāti / yathā cānāgatasyāsyaivāsatsammohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṃ nāsty asti ca tac ca yathābhūtaṃ prajānāti /

已能致此慧力道財。普護群生。好楽仏慧。観本昔来。生死所趣。察其始原。衆生所従。致是無明。三処恩愛。漂生死流。陰蓋所著。為之動転。増益苦陰。若能解達。無有衆生。無我無人。無寿無命。已離吾我。皆悉了是。如過去事。当来現在。亦復如是。慕楽虚無愚痴之業。生死周遊。而無断息。

得如是智慧力。不捨一切衆生。常求仏智慧。如実観一切有為法。先際後際。知衆生従先際。無明有愛故。生流転生死。於五陰帰処。不能動発。増大苦悩聚。是中無我無我所。無衆生無人。無知者無寿命者。後際亦如是。如是無所有。而愚痴貪著不断。不知無辺有出無出。

得如是智慧力。不捨一切衆生。常求仏智慧。如実観一切有為法先際後際。知衆生従先際無明有愛故生。流転生死。於五陰帰処。不能動発。増苦悩聚。是中無我。無我所。無衆生。無人。無知者。無寿命者。後際亦如是。如是無所有。而愚痴貪著。不知究竟有出無出。

仏子。此菩薩摩訶薩。得如是智力。不捨一切衆生。常求仏智。如実観一切有為行。前際後際。知従前際無明。有愛故生生死流転。於諸蘊宅。不能動出。増長苦聚。無我無寿者。無養育者。無更数取後趣身者。離我我所。如前際後際。亦如是。皆無所有。虚妄貪著。断尽出離。若有若無。皆如実知。

而得発生菩薩如是智力所持。於有情界有所顧恋。希求仏智観察一切諸有為行。前際後際如従前際。無明渇愛所生有情。随生死流之所漂転。従蘊執蔵不勝進者増長苦蘊。無我無寿無養育者。無数取趣離我我所皆如実知。如其未来於無所有愚痴愛欲。究竟有断辺際出離。或非有者亦如実知。